संस्कृतम् सम्पाद्यताम्

जलम्
  • जलं, उदकं, वारि, तोयं, सलिलं, अम्बु, आपः।

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणम् सम्पाद्यताम्

  • जलं प्रवहति।
  • जलं पिबामि।
  • पानीपूरी खादामि।
  • अहं समुद्रजलं क्रीड करोमि।
  • कर्न्नाटकदेशे गोकाकजलपातं अस्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलम्, क्ली, गोकलनम् । ह्रीवेरम् । इति मेदिनी । ले, १८ ॥ (यथा, भावप्रकाशे अरोचकाधि- कारे । “जलं सकृष्णागुरुभृङ्गकेसरम् ।” इति ॥ * ॥ जलति जीवयति लोकात् जलति आच्छादयति स्वच्छं कनकमुक्ताद्यैः शुद्धं स्याद्दोषवर्ज्जितम् ॥ पर्णमूलविसग्रन्थिमुक्ताकनकशैबलैः । गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम् ॥” अथ पीतस्य जलस्य पाकावधिः । “आमं जलं जीर्य्यति याममात्रं तदर्द्धमात्रं शृतशीतलञ्च । तदर्द्धमात्रं तु शृतं कदुष्णं पयःप्रपाकेऽवधिरेष उक्तः ॥” इति भावप्रकाशे वारिवर्गः ॥ अथ जले भगवत्पूजाविधिः । “उत्तापेऽर्कांशुतो जाते शीतलेन सुगन्धिना । जलेन पूरिते पात्रे श्रीकृष्णमुपवेशयेत् ॥ नित्यार्च्चाविधिनाभ्यर्च्च्य सायं सन्ध्यामुपास्य च । देवं सिंहासने नीत्वा गन्धादिभिरथार्च्चयेत् ॥ नीराज्य देवं सर्व्वेभ्यो दत्त्वा तीर्थं भजेत् स्वयम् । द्वादश्यान्तु विशेषेण रात्रौ तोयस्थमर्च्चयेत् ॥” तन्माहात्म्यं यथा, गारुडे । “स्वर्णपात्रेऽथवा रौप्ये ताम्रेवा मृण्मयेऽपि वा । तोयस्थं योऽर्च्चयेद्भक्त्या शालग्रामसमुद्भवम् ॥ चक्राङ्कितं वा भूपाल ! निवृत्ते मधुमाधवे । प्रतिमां स महाभागस्तस्य पुण्यमनन्तकम् ॥ यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ । तावत्तस्य कुले कश्चिन्न भवेद्भूप ! नारकी ॥ तस्माज्ज्यैष्ठे सदा भूप ! तोयस्थं पूजयेद्धरिम् । वीततापो नरस्तिष्ठेद्यावदाहूतसंप्लवम् ॥ कृतैः सुशीतलैस्तोयैस्तुलसीदलवासितैः । शुचिशुक्रगते काले येऽर्च्चयिष्यन्ति केशवम् ॥ जलस्थं विविधैः पुष्पैर्म्मुच्यते यमयातनात् ॥ जलस्रष्टा यतो विष्णुर्ज्जलशायी जलप्रियः । तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥ नीरमध्यस्थितं कृत्वा शालग्रामसमुद्भवम् । योऽभ्यर्च्चयेन्महाभक्त्या स भवेत् कुलपावनः ॥ कर्किराशिगते सूर्य्ये मिथुनस्थे विशेषतः । येनार्च्चितो हरिर्भक्त्या जलमध्ये महीपते ! ॥ द्वादश्यान्तु विशेषेण जलस्थं जलशायिनम् । योऽभ्यर्च्चयेत् कृत तेन यज्ञकोटिशतं भुवि ॥ पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् । द्बादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेन्नरः ॥” किञ्च । “घनागमे प्रकुर्व्वन्ति जलस्थं वै जनार्द्दनम् । ये नरा नृपतिश्रेष्ठ ! तेषां वै नरकं ध्रुवम् ॥” “तथैवात्युष्णसमये कालिन्द्यादौ विशेषतः । सम्पादयेद्भगवतो जलक्रीडामहोत्सवम् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--as a deity with its अधीदेवत Bhava; worship- ped in founding a new temple. M. २६५. ३९ and ४१.

"https://sa.wiktionary.org/w/index.php?title=जलम्&oldid=507506" इत्यस्माद् प्रतिप्राप्तम्