वारि(जलम्)

संस्कृतम् सम्पाद्यताम्

  • वारि, पानीयं, जलं, तोजं, तोयं, सलिलं, पायं, उदकं, कम्बलं, अक्षितं, अग्निभुं, अक्षरं, अमृतं, अररिन्दं, अरुलं, क्षीरं, चलं, जीवनीयं, दकं, तृषाहं, तूयं, देयं, नलिनं, नेपं, नीचगं, नीरं, नीवरं, पयसं, पाथं, पवित्रं, पीथं, पुष्करं, बादरं, अम्बु।

नामः सम्पाद्यताम्

  • “जलमेव जीवनम्” इति सर्व-प्रसिध्दमस्ति । वस्तुतः प्रकृतिप्रदत्त्त- साधनेषु जलमेकं महत्वपूर्णं साधनमस्ति। अतः वारि नाम जलम्।
  • अम्बु
  • धॊयम्
  • जलम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि, क्ली, (वारयति तृषामिति । वृ + णिच् + “वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवा- रिभ्य इञ् ।” उणा० ४ । १२४ । इति इञ् ।) जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा, मनौ । ४ । ६३ । “न कुर्व्वीत वृथा चेष्टां न वार्य्यञ्जलिना पिबेत् । नोत्सङ्गेभक्षयेत् भक्ष्यान्न जातु स्यात् कुतूहली ॥”) दिग्विशेषे तस्य निषेधविधी यथा, -- “ईशाने चापि पूर्ब्बस्मिन् पश्चिमे च तथो- त्तरे । शिविरस्य जल भद्रमन्यत्राशुभमेव च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥ जलक्रीडायां वर्णनीयानि यथा, -- “जलकेलौ सरःक्षोभचक्रहंसापसर्पणम् । पद्मम्लानिपयोबिन्दुदृग्रागा भूषणच्युतिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ ह्रीवेरम् । इति हेमचन्द्रः ॥

वारिः, स्त्री, (वारयतीति । वारि + इञ् ।) वाक् । सरस्वती । गजबन्धनी । हस्तिबन्धन- भूमिः । (यथा, रघौ । ५ । ४५ । “संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन् बृहतस्तरङ्गान् वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”) वन्दिः । कएदीति भाषा । इति मेदिनीकार- हेमचन्द्रौ ॥ (वरणीये, त्रि । यथा, वाजसनेय- संहितायाम् । २१ । ६१ । “बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसु वार्य्या- यक्ष्यते ।” “एषोऽग्निर्मेमह्यं देवेषु वारि वरीतुं योग्यं वारि वरणीयं वसु धनमायक्ष्यते ।” इति तद्भाष्ये महीधरः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।3

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि¦ न॰ वृ--इण्।

१ जले अमरः

२ ह्रीवेरे च हेमच॰। वार्य्यतेऽनया वृ--णिच्--इन् वा ङीप्।

३ गजवन्धन्याम्अमरः।
“वाय्यर्गलाभङ्ग इव प्रवृत्त” रघुः।

४ वाचि

५ सरस्वत्याम् च स्त्री ङीबन्तः

६ कलस्यां धरणिः

७ वन्दौच मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि¦ n. (-रि)
1. Water.
2. A vegetable perfume, commonly B4ala
4. f. (-रिः)
1. A name of SARASWATI4; the goddess of speech.
2. The place where an elephant is tied or fastened.
3. A captive, a prisoner. f. (-रिः or री)
1. A water-pot, whether large or small, pitcher, a jar.
2. The rope that fastens an elephant.
3. A hole or trap for catching elephant. E. वृञ् to surround, Una4di aff. इन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि [vāri], n. [वृ-इञ् Uṇ. 4.124]

Water; यथा खनन् खनित्रेण नरो वार्यधिगच्छति Subhāṣ.

A fluid.

A kind of perfume (वाल or ह्रीवेर). -रिः, -री f.

A place for fastening an elephant; वारी वारैः सस्मरे वारणानाम् Śi.18. 56; R.5.15. ˚कर्मन् n. method of catching elephants with traps; Mātaṅga L.1.1.

A rope for fastening an elephant.

A hole or trap for catching elephants.

A captive, prisoner.

A water-pot.

N. of Sarasvatī.

Speech. -Comp. -अयनम् a reservoir of water, pond; दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् Bhāg. 12.2.6.

ईशः the ocean; (चरणः) चिरं चेतश्चारी मम भवतु वारीशदुहितुः Lakṣmīlaharī S.6.

N. of Viṣṇu. -उद्भ- -वम् a lotus. -ओकः a leech; यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्स- षट्पदाः Ms.7.129. -गर्भः a cloud. -गृहम् a pond. -कर्पूरः a kind of fish (इलीश). -कुब्जकः the plant शृङ्गाटक. -कूटः a turret protecting the access to the gate of a town.-क्रिमिः a leech. -चत्वरः a piece of water. -चर a. aquatic.

(रः) a fish.

any aquatic animal; अनृणी चाप्रवासी च स वारिचर मोदते Mb.3.313.15. -चामरम् moss. -ज a. produced in water.

(जः) a conchshell; प्रणनाद सांनहनिको$स्य वारिजः Śi.15.72.

any bivalve shell.

(जम्) a lotus; दधद्भिरभितस्तटौ बिकचवारिजाम्बू नदैः Śi.4.66.

a kind of salt.

a kind of plant. (गौरसुवर्ण).

cloves.

तस्करः a cloud.

the sun. -त्रा an umbrella.

दः a cloud; वितर वारिद वारि दवातुरे Subhāṣ Bv.1.3; विद्युद्वारिदगर्जितैः सचकिता Mk.

(दम्) a kind of perfume; रास्रारग्वधवर्षाभूकटुकोशीर- वारिदैः Suśr.

an offerer of water to ancestors; पितुर्भव वारिदः Ve.6.24. -द्रः the Chātaka bird. -धरः a cloud; नववारिधरोदयादहोमिर्भवितव्यं च निरातपत्वरम्यैः V.4.1. -धारा a shower of rain.

धिः the ocean; वारिधिसुतामक्ष्णां दिदृक्षुः शतैः Gīt.12.

a jar or pot.

नाथः the ocean.

an epithet of Viṣṇu.

a cloud.

the habitation of the serpent-race. -निधिः the ocean. -पथः, -थम् 'journey by sea', a voyage. -पिण्डः a frog in the middle of a stone. -प्रवाहः a cascade, water-fall. -भवः a conch. (-वम्) antimony. -मसिः, -मुच् m., -रः a cloud.-यन्त्रम् a water-wheel, a machine for drawing up water; बिन्दूतक्षेपान् पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रम् M.2.13. -रथः a raft, boat, float.

राशिः the ocean.

a lake. -रुहम् a lotus. -लोमन् m.

N. of Varuṇa.

collyrium. -वरः Carissa Carandas (Mar. करवंद).-वल्लभा Batatas Paniculata (Mar. भुईकोहाळी). -वासः a dealer in spirituous liquors. -वाहः, -वाहनः a cloud; अथ दीपितवारिवाहवर्त्मा Ki.13.2; कृतनिश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातकः को वराको$यं यस्येन्द्रो वारिवाहकः Pt.2.142.-शः N. of Viṣṇu.

संभवः cloves.

a kind of antimony.

the fragrant root called उशीर q. v. -साम्यम् milk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि n. = वार्, water , rain , fluid , fluidity Mn. MBh. etc.

वारि n. a species of Andropogon Bhpr.

वारि n. a kind of metre RPra1t.

वारि f. (for 1. See. p. 943 , col. 1) a place for tying or catching an elephant Va1s. S3is3. (also ई)

वारि f. a rope for tying an elephant Dharmas3. (also ई)

वारि f. a captive , prisoner W.

वारि f. a water-pot , pitcher , jar L. (also ई)

वारि f. N. of सरस्वती(the goddess of speech) L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a transformation of तेजस् or fire; has four quali- ties, sound, touch, form and taste (रस)। M. 3. २५.

"https://sa.wiktionary.org/w/index.php?title=वारि&oldid=504260" इत्यस्माद् प्रतिप्राप्तम्