यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालम्, क्ली, (जल्यते आच्छाद्यतेऽनेनेति । जल- संवरणे + करणे घञ् । यद्बा, जले क्षिप्यते इति । जल + “शेषे ।” ४ । २ । ९२ । इत्यण् ।) स्वनामख्यातसूत्रादिनिर्म्मितमत्स्यादिघारणो- पायः । तत्पर्य्यायः । आनायः २ । इत्यमरः । ३ । ३ । १९९ ॥ जालकम् ३ । इति शब्द- रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ । “वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः । तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”) गवाक्षः । (यथा, रघुः । ६ । ४३ । “प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥”) क्षारकः । स तु अस्फुटकलिकाकुष्माण्डादि- क्षुद्रफलञ्च । दम्भः । समूहः । इति मेदिनी । ले, १९ ॥ (यथा, रघुः । ७ । ६२ । “ततो धनुष्कर्षणमूढहस्तं एकांशपर्य्यस्तशिरस्त्रजालम् ॥” वंशलौहादिनिर्म्मितजालवद्द्रव्यविशेषः । यथा, भट्टिः । १ । ८ । “अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः ॥”) इन्द्रजालम् । इति हेमचन्द्रः । ३ । ५९० ॥

जालः, पुं, (जालयति शाखाप्रशाखादिभिः संवृ- णोतीति । जल संवरणे + णिच् + “नन्दि- ग्रहीति ।” ३ । १ । १३४ । इत्यच् ।) कदम्बवृक्षः । इति मेदिनी । ले, १९ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल नपुं।

जालम्

समानार्थक:आनाय,जाल

1।10।16।1।2

आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्. मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम्.।

स्वामी : धीवरः

 : शणसूत्रजालम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

जाल नपुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

3।3।201।1।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

जाल नपुं।

जालकम्

समानार्थक:वातायन,गवाक्ष,जाल

3।3।201।1।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

जाल नपुं।

नूतनकलिका

समानार्थक:क्षारक,जालक,जाल,कोश,कोष

3।3।201।1।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल¦ पु॰ न॰ जल--घाते ज्वला॰ णु चु॰ जल--संवरणे कर्त्तरिअच् बा।

१ शणसूत्रनिर्मिते स्वनागख्याते पदार्थे अमरः
“अभ्याययुश्च तं देशं निश्चिता जालकर्भणि। जालं ते[Page3116-a+ 38] योजयामासुर्निःशेषेण जनाधिप!” मा॰ अनु॰

५० अ॰।

२ गवाक्षे

३ समूहे च अस्फुटफलादौ

४ क्षारके (जालि)।

५ दम्मे मेदि॰ गवाक्षो गवाक्षच्छिद्रं तत्र
“गवाक्षजालैरभिनिष्पतन्त्यः” भट्टिः सम्हे
“नीहारजालमलिनः पुन-रुक्तस न्द्राः”
“करजालमस्तसमयोऽपि सताम्” माघः
“गवाक्षसौधजालपतितां रविभासः” किरा॰

६ इन्द्रजालेहेम॰।

७ कदम्बवृक्षे पु॰ मेदिनिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल¦ n. (-लं)
1. A net.
2. A window, a lattice, an eyelet or loophole.
3. A multitude, an assemblage.
4. An unblown flower.
5. Pride, arrogance.
6. Magic, conjuring, illusion, supernatural deception m. (-लः)
1. The Kadamba-tree.
2. The young fruit of a gourd or cucumber. f. (-ली)
1. A small cucumber, (Trichosanthes diœca, Rox.)
2. Any medicament or drug. E. जल् to encompass, to hide or screen, affix अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालम् [jālam], 1 A net, snare.

(a) A web, cob-web. (b) Any woven texture.

A coat of mail, a helmet made of wire.

An eye-hole, lattice, window; जाला- न्तरप्रेषितदृष्टिरन्या R.7.9; धूपैर्जालविनिः सृतैर्वलभयः संदिग्धपारा- वताः V.3.2; Ku.7.6.

A collection, an assemblage, number, mass; गभस्तिजालैः प्रदिशो दिशश्च Mb.3.164.1; चिन्तासन्ततितन्तुजालनिबिडस्यूतेव Māl.5.1; Ku.7.89; Śi. 4.56; Amaru.58.

Magic.

Illusion, deception.

An unblown flower.

The membrane which unites the toes of many water-birds.

A disease of the eyes.

Pride, arrogance. -लः The Kadamba tree.-Comp. -अक्षः a loop-hole, window; हेमजालाक्षनिर्गच्छद्धूमेन Bhāg.8.15.19. -कर्मन् n. the occupation of catching fish, fishing.

कारकः a net-maker.

a spider.-गर्दमः a kind of pimple or boil. -गोणिका a kind of churning vessel. -ग्रथित a. connected by a web; Ś. 7.16. -पाद्, -पादः a goose; जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ Mb.12.343.36. -प्राया mail, armour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल mfn. watery MBh. iii , 11967

जाल n. a net (for catching birds , fish etc. ) AV. viii , x Ka1tyS3r. Pa1rGr2. etc.

जाल n. a hairnet A1p.

जाल n. a net( fig. ) , snare Ya1jn5. iii , 119 MBh. iii , 25 R. v Bhartr2. etc.

जाल n. (in anat. ) the omentum Bhpr. ii , 310

जाल n. a cob-web W.

जाल n. any reticulated or woven texture , wire-net , mail-coat , wire-helmet MBh. v ff. Hariv. Kum. vii , 59

जाल n. a lattice , eyelet. R. iii , 61 , 13 VarBr2S. lvi , 22

जाल n. a lattice-window Mn. viii , 132 Ya1jn5. i , 361 Vikr. etc.

जाल n. " the web or membrane on the feet of water-birds "See. -पादthe finger- and toe-membrane of divine beings and godlike personages S3ak. vii , 16

जाल n. lion's mane Katha1s. lxxv

जाल n. a bundle of buds W.

जाल n. (chiefly ifc. )collection multitude MBh. etc.

जाल n. deception , illusion magic Das3. viii , 42 Katha1s. xxiv , 199

जाल n. pride W.

जाल n. for जात, kind , species S3vetUp. v , 3 R. ii

जाल m. ( g. ज्वला-दि)Nauclea Cadamba L.

जाल m. a small cucumber. L. Sch.

जाल m. See. अयो-, इन्द्र-, गिरि-, बृहज्-.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāla occurs in the Atharvaveda[१] and the Sūtras[२] in the sense of ‘net.’ Jālaka is used in the Bṛhadāraṇyaka Upaniṣad[३] of a reticulated membrane resembling a woven covering.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल न.
यजमान-पत्नी द्वारा धारण किया जाने वाला शिर एवं बालों का आभूषणात्मक जाल, ‘जालं वा शिरसि त्रिपर्यायम्’, का.श्रौ.सू. 7.4.7 (दीक्षा) ऐसा जाल (जिसके दोनों तरफ फन्दे हों); मा.श्रौ.सू. 2.1.2.6।

  1. viii. 8. 5. 3 (as used against foes);
    x. 1, 30.
  2. Kātyāyana Srauta Sūtra, vii. 4, 7. etc.
  3. iv. 2, 3.
"https://sa.wiktionary.org/w/index.php?title=जाल&oldid=499741" इत्यस्माद् प्रतिप्राप्तम्