यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्पम्, क्ली पुं, (तल्यते शयनार्थं गम्यतेऽत्र । तल + “खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः ।” उणां । ३ । २८ । इति पप्रत्ययेन निपातनात् साधुः ।) शय्या । (यथा, मनुः । ३ । ३ । “स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”) अट्टालिका । दाराः । इत्यमरभरतौ ॥ (यथा, सम्बर्त्तकसंहितायाम् । १५८ । “पितृव्यदारगमने भ्रातृभार्य्यागभे तथा । गुरुतल्पव्रतं कुर्य्यात् नान्या निष्कृतिरुच्यते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प पुं-नपुं।

हर्म्याद्युपरिगृहम्

समानार्थक:अट्ट,क्षौम,तल्प

3।3।131।1।1

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

तल्प पुं-नपुं।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।131।1।1

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

तल्प पुं-नपुं।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

3।3।131।1।1

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प¦ पुंन॰ तल--पक्।

१ शय्यायाम्,

२ अट्टालिकायां,

३ दारेषुच अमरः।
“स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा” मनुः।
“औदुम्बरस्तल्पो भवति” तैत्ति॰

१ ।

२ ।

६ ।


“सपदिविगतनिद्रस्तल्पमुज्झाञ्चकार” रघुः।
“यत्रातपे दातु-मिवाधितल्पम्” माघः।
“सख्युः पुत्रस्य च स्त्रीषुगुरुतल्पसमं विदुः”।
“गुरुतल्पोऽभिभाष्यैनस्तप्तेसुप्यादयीमये” मनुः।
“गुरोस्तल्पं तल्पं कलत्रं यस्य” प्राय॰ वि॰।
“आचार्याणीं स्वां च सुतां गच्छंस्तु गुरु-तल्पगः” याज्ञ॰।
“पितृव्यदारगमने भ्रातृभार्य्यागमेतथा। गुरुतल्पव्रतं कुर्य्यान्नान्या निष्कृतिरुच्यते” र्सवर्त्तः
“स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः”
“यस्तल्पजंप्रमीतस्य क्लीवस्य व्यधितस्य वा” मनुः। तल्पे भवः यत्तल्प्य रुद्रभेदे पु॰
“नमस्तल्प्याय गेह्याय” यजु॰

१६ ।

४४ । तल्पे साधुः यत्। तल्प्य शय्यासाधौ त्रि॰
“शतं तल्प्याराजपुत्रा आशापालाः” शत व्रा॰

१३ ।

१ ।

६ ।

२ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प¦ mfn. (-ल्पः-ल्पा-ल्पं)
1. A bed.
2. An upper story, a room on the top of a house, a turret, a tower or keep.
3. A wife. E. तल् to fix, Unadi affix पक्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्पः [talpḥ] ल्पम् [lpam], ल्पम् [तल्-पक् Uṇ.3.28]

A couch, bed, sofa; सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार R.5.75 'left the bed', 'rose'.

(Fig.) A wife (as in गुरुतल्पग q. v.); Chān. Up.5.1.9.

The seat of a carriage.

An upper storey, a turret, tower; विशीर्णतल्पादृशतो निवेशः पर्यस्तशालः प्रभुणा विना मे R.16.11.

A guard, one who protects; तल्पैश्चाभ्यासिकैर्युक्त शुशुभे योधरक्षितम् Mb.1.27.34 (तल्पैः रक्षिभिः पुरुषैः com.)

(with अधिगम्) Sexual intercourse; श्राद्धभुग् वृषलीतल्पं तदहर्यो$धिगच्छति Ms.3.25.-ल्पा A couch bed; तल्पा नः सुशेवा Av.13.1.17. -Comp. -कीटः a bug.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प ( n. L. ) m. ( तृप्)a couch , bed , sofa AV. TS. vi TBr. etc. ( ifc. f( आ). Ra1jat. ii , 166 ; ल्पम् आ-वस्, " to defile any one's marriage-bed " ChUp. v , 10 , 9 ; ल्पम्-अधि-गम्, " to have sexual intercourse with " [in comp. ] Mn. iii , 250 )

तल्प m. the seat of a carriage MBh. iii , 14917 ; vii , 1626

तल्प m. an upper story , room on the top of a house , turret , i , 7577

तल्प m. = गुरु-Gaut. xxiii , 12

तल्प m. a raft , boat L.

तल्प m. a wife L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Talpa is the regular term for ‘bed’ or ‘couch’ from the Rigveda and the Atharvaveda[१] onwards.[२] One made of Udumbara wood is mentioned in the Taittirīya Brāhmaṇa.[३] The violation of the bed of a Guru, or teacher, is already mentioned in the Chāndogya Upaniṣad,[४] while the adjective talpya, ‘born in the nuptial couch,’ denotes ‘legitimate’ in the Śatapatha Brāhmaṇa.[५]

  1. Rv. vii. 55, 8;
    Av. v. 17, 12;
    xiv. 2, 31. 41.
  2. Taittirīya Saṃhitā, vi. 2, 6, 4;
    Taittirīya Brāhmaṇa, ii. 2, 5, 3;
    Pañcaviṃśa Brāhmaṇa, xxiii. 4, 2;
    xxv. 1, 10.
  3. i. 2, 6, 5.
  4. v. 10, 9.
  5. xiii. 1, 6, 2. Cf. Zimmer, Altindisches Leben, 154.
"https://sa.wiktionary.org/w/index.php?title=तल्प&oldid=499919" इत्यस्माद् प्रतिप्राप्तम्