संस्कृतम् सम्पाद्यताम्

  • तातः, जनकः, पितृः, आवुकः, क्षान्तुः, जनयित्नुः, जनयितृः, जनित्वः, जन्मकीलः, जन्यः, देहकरः, प्रसवितृः, वपिलः, वप्तृः, वाप्यः, शरीरकर्तृः, शरीरप्रभवः, शास्तृः, जः, वप्रः, सूः।

नामः सम्पाद्यताम्

  • तातः नाम जनकः, पिता।

जनयिता,जनकः,पिता

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तातः, पुं, (तनोति विस्तारयति गोत्रादिकमिति । तन + “दुतनिभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तः दीर्घश्च । अनुदात्तेति नलोपः ।) पिता । इत्यमरः । २ । ६ । २८ । (यथा, रघुः । ९ । ७५ । “हा तातेति क्रन्दितमाकर्ण्यविषण्ण- स्त स्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्त्रं तापादन्तःशैल्य इवासीत् क्षितिपोऽपि ॥”) अनुकम्प्यः । इति मेदिनी । ते, २१ ॥ (यथा, भागवते । १ । १४ । ३९ । “कच्चित्तेऽनामयं तात ! भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात ! चिरो- षितः ॥”) पूज्ये, त्रि । इति शब्दरत्नावली ॥ (यथा, रघौ । १ । ७२ । वशिष्ठं प्रति दिलीपोक्तिः । “तस्मात् मुच्ये यथा तात ! संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदघीना हि सिद्धयः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तातः [tātḥ], [तन्-क्त दीर्घश्च Uṇ3.9]

A father; मृष्यन्तु लवस्य बालिशतां तातपादाः U.6; हा तातेति क्रन्दितमाकर्ण्य विषण्णः R.9.75.

A term of affection, endearment of pity, applied to any person, but usually to inferiors or juniors, pupils, children &c.; तात चन्द्रापीड K.16; Māl.6.16; रक्षसा भक्षितस्तात तव तातो वनान्तरे Mb.

A term of respect applied to elders or other venerable personages; ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः R.11.4.; तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि 1.72.

Any person for whom one feels pity. -Comp. -गुa.

agreeable to a father.

paternal. (-गुः) a paternal uncle. -तुल्यः a paternal uncle, or the most respectable of a man's male relations.

"https://sa.wiktionary.org/w/index.php?title=तातः&oldid=499929" इत्यस्माद् प्रतिप्राप्तम्