जनयिता,जनकः,तातः

पिता

संस्कृतम् सम्पाद्यताम्

  • पिता, जनकः, पितृः, तातः, आवुकः, क्षान्तुः, जनयित्नुः, जन्मकीलः, जन्यः, देहकरः, प्रसवितृः, वपिलः, वाप्यः, शरीरकर्तृः, शरीरप्रभवः, शास्तृः, वप्रः, जः, सूः।

नामः सम्पाद्यताम्

  • पिता नाम जनकः, तातः।


अनुवादाः सम्पाद्यताम्

स्त्रीलिम्गम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिता, [ऋ] पुं, पाति रक्षत्यपत्यं यः । (पा रक्षणे + “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृ- मातृपितृदुहितृ ।” उणां । २ । ९६ । इति तृच्- प्रत्ययेन निपातनात् साधुः ।) उत्पादकः । वाप् इति भाषा । तत्पर्य्यायः । तातः २ जनकः ३ । इत्यमरः । २ । ६२८ ॥ प्रसविता ४ वप्ता ५ जन- यिता ६ गुरुः ७ जन्मदः ८ जन्यः ९ जनिता १० । इति शब्दरत्नावली ॥ बीजी ११ वप्रः १२ । इति हेमचन्द्रः ॥ * ॥ तस्य मान्यत्वं लक्षणञ्च यथा, -- “मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् । वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा ॥ विश्वपाता तथा धाता सप्तैवैते तथा गणाः । महान्महात्मा महितो महिमावान्महाबलः ॥ गणाः पञ्च तथैवैते पितॄणां पापनाशनाः । सुखदो धनदश्चान्यो धर्म्मदोऽन्यश्च भूतिदः ॥ पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् । एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ॥ ते मेऽनुतृप्तास्तुष्यन्तु यच्छन्तु च सदा हितम् ॥” शिवः । यथा, महाभारते । १३ । १७ । १४१ । “सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिता nom. of पितृin comp.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ब्रह्मधान. वा. ६९. १३२.

"https://sa.wiktionary.org/w/index.php?title=पिता&oldid=507851" इत्यस्माद् प्रतिप्राप्तम्