यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका, स्त्री, क्ली, (तरति तारयति वा । तॄ + णिच् + ण्वुल् । टाप् । “तारका ज्योतिषि ।” ७ । ३ । ४५ । इत्यस्य वार्त्तिकोक्त्या न अत इत्वम् ।) नक्षत्रम् । (यथा, मार्कण्डेये । १५ । ७१ । “अप्-बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः । यथा वा वर्षतो धारा गङ्गायां सिकता यथा ॥”) कनीनिका । इति मेदिनी । के, १०० ॥ (यथा, रघुः । ११ । ६९ । “क्षत्त्रकोपदहनार्च्चिषं ततः सन्दधे दृशमुदयतारकाम् ॥”) इन्द्रवारुण्यां स्त्री । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका स्त्री।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।5

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका [tārakā], 1 A star; यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् Bhāg. 1.3.1.

A meteor, falling star.

The pupil of the eye; संदधे दृशमुदग्रतारकाम् R.11.69; Ch. P.5; Bh. 1.11.

N. of the wife of Bṛihaspati; सुरासुरविनाशो$ भूत्समरस्तारकामयः Bhāg.9.14.7. -Comp. -मानम् sidereal measure-time; Bri. S.98.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका f. ( Pa1n2. 7-3 , 45 Va1rtt. 6 ) a star AV. TBr. i , 5 , 2 , 5 Ya1jn5. i MBh. etc. ( ifc. f( आ). )

तारका f. of कSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--सुनीती, the mother of Dhruva, known as. Vi. I. १२. ९४.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tārakā is found several times in the Atharvaveda[१] denoting a star. The masculine form Tāraka occurs in the Taittirīya Brāhmaṇa.[२]

  1. ii. 8, 1;
    iii. 7, 4;
    vi. 121, 3;
    xix. 49, 8.
  2. i. 5, 2, 5.
"https://sa.wiktionary.org/w/index.php?title=तारका&oldid=499948" इत्यस्माद् प्रतिप्राप्तम्