यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरः, पुं, (तित्ति इति शब्दं राति ददातीति । रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) तित्तिरिपक्षी । इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । ९ । ३८ । “निकृत्तेषु ततस्तेषु निष्क्रामन्ति शिरःस्वथ । कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सङ्घशः ॥” अस्य गुणाः । यथा, -- “तथैव तित्तिरो वृष्यो मेधाग्निबलवर्द्धनः । सर्व्वदोषहरो बल्यो लावकैः समतागुणैः ॥ कृष्णगौरावभेदाश्च श्रेष्ठो गौरश्च तित्तिरः । तृतीयस्तित्तिरोऽन्योऽपि सामान्यगुणलक्षणैः । सवातलोऽतिबलकृद्घनः किञ्चिद्रसायनः ॥” इति हारीते प्रथमे स्थाने ११ अध्याये ॥ जनपदविशेषः । तद्देशजाते बहुवचनान्तः । यथा, महाभारते । ६ । ४७ । ५० । “वाह्लीकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिर¦ पुंस्त्री तित्ति इति शब्दं रौति रु--बा॰ ड। (तितिर) खगभेदे शब्दर॰। स्त्रियां जातित्वात् ङीष्।
“कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः”
“तस्माद्वक्त्रा-द्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव!” भा॰ उ॰

८ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिर¦ m. (-रः) The francoline parridge: see the next. E. तित्ति इति शब्दं रौति रु-वा ड |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिर m. ( onomat. fr. the cry तित्ति)a partridge MaitrS. iii , 14 , 17 MBh. v , 267 ff. VP. iii , 5 , 12 (See. BhP. vi , 9 , 1 ff. )

तित्तिर m. pl. N. of a people MBh. vi , 2084.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittira : m. (pl.): Name of a Janapada and its people.


A. Special feature: Famous for its horses (see


B. Epic events, No. 2);


B. Epic events:

(1) On the second day of war, the Tittira warriors, along with many others, were stationed at the right wing of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas (tittirāś caiva… ete janapadā rājan dakṣiṇaṁ pakṣam āśritāḥ) 6. 46. 50;

(2) On the eighth day of war, Irāvān confronted the cavalry of Śakuni and Hārdikya (Kṛtavarman) with his Tittira-bred horses which were swift, having the speed of wind, decorated with gold, provided with armour and wellequipped (ye cāpare tittirajā javanā vātaraṁhasaḥ) 6. 86. 4-5; for further description of horses see 6. 86. 15-16.


_______________________________
*2nd word in right half of page p734_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittira : m. (pl.): Name of a Janapada and its people.


A. Special feature: Famous for its horses (see


B. Epic events, No. 2);


B. Epic events:

(1) On the second day of war, the Tittira warriors, along with many others, were stationed at the right wing of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas (tittirāś caiva… ete janapadā rājan dakṣiṇaṁ pakṣam āśritāḥ) 6. 46. 50;

(2) On the eighth day of war, Irāvān confronted the cavalry of Śakuni and Hārdikya (Kṛtavarman) with his Tittira-bred horses which were swift, having the speed of wind, decorated with gold, provided with armour and wellequipped (ye cāpare tittirajā javanā vātaraṁhasaḥ) 6. 86. 4-5; for further description of horses see 6. 86. 15-16.


_______________________________
*2nd word in right half of page p734_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittira, Tittiri, is the name of the partridge in the later Saṃhitās[१] and the Brāhmaṇas,[२] being presumably an onomatopoetic formation. The bird is described as having variegated plumage (bahu-rūpa). It is usually associated with the Kapiñjala and Kalaviṅka.

  1. Taittirīya Saṃhitā, ii. 5, 1, 2;
    v. 5, 16, 1;
    Maitrāyaṇī Saṃhitā, ii. 4, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Vājasaneyi Saṃhitā, xxiv. 30, 36. The form Tittira occurs in the Maitrāyaṇī Samhitā, iii. 14, 1.
  2. Śatapatha Brāhmaṇa, i. 6, 3, 5;
    v. 5, 4, 6;
    Jaiminīya Brāhmaṇa, ii. 154, 6 (Oertel, Transactions of the Connecticut Academy of Arts and Sciences, 15, 181).

    Cf. Zimmer, Altindisches Leben, 91;
    Schrader, Prehistoric Antiquities, 251.
"https://sa.wiktionary.org/w/index.php?title=तित्तिर&oldid=499976" इत्यस्माद् प्रतिप्राप्तम्