यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्यः, पुं, (तुष्यन्त्यस्मिन्निति । तुष + क्यप् । निपा- तनात् साधुः ।) पुष्यनक्षत्रम् । इत्यमरः । १ । ३ । २२ ॥ (यथा, महाभारते । ३ । १९० । ८७ । “यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यबृहस्पती । एकराशौ समेष्यन्ति प्रवर्त्स्यति तदा कृतम् ॥” तिष्यः पुष्यनक्षत्रं पौर्णमास्यामस्त्यस्येति । अच् ।) पौषमासः । इति शब्दरत्नावली ॥ कलियुगम् । इति मेदिनी । ये, २८ ॥ (अत्र क्लीवे- ऽपि दृश्यते । यथा, महाभारते । ६ । १० । ४ । “चत्वारि भारते वर्षे युगानि भरतर्षभ ! । कृतं त्रेता द्बापरञ्च तिष्यञ्च कुरुवर्द्धन ! ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य पुं।

पुष्य-नक्षत्रम्

समानार्थक:पुष्य,सिध्या,तिष्या,तिष्य

3।3।147।2।1

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

तिष्य पुं।

कलियुगम्

समानार्थक:तिष्य,कलि

3।3।147।2।1

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पदार्थ-विभागः : नाम, द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य¦ पु॰ तुष्यन्त्यस्मिन् तुष--क्यप् नि॰।

१ पुष्यनक्षत्रे। त्विष-दीप्तौ यक् अघ्न्यादि॰ नि॰।

२ कलियुगे न॰। तिष्ये नक्षत्रेजातः अण् तस्य लुक्।

३ पुष्यनक्षत्रजाते त्रि॰। तिष्यंनक्षत्रमस्त्यत्र पौर्णमास्याम् अच्।

४ पौषमासे शब्दरत्ना॰। स्वार्थे क। पौषमासे शब्दा॰। तत्र पुष्यनक्षत्रे।
“यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती। एक-राशौ समेष्यन्ति प्रवत्स्यति तदा कृतम्”। भा॰ व॰

१३ ॰

९९ श्लो॰ कलियुगे
“ततस्तिष्येऽथ संप्राप्ते युगे कलिपुर-स्कृते। एकपादस्थितो धर्मो पत्र तिष्ये भविष्यति” भा॰शा॰

३४

२ अ॰।
“सत्सम्प्रदायप्रथनाय तिष्ये शिष्यैश्चतुर्भिःसह योऽवतीर्णः। उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्करा-चार्य्यगुरुं तमीडे।
“तपस्तादृक् क्क वा तिष्ये तिष्येयोगः क्व तादृशः। क्व वा व्रतं क्व वा दानं तिष्ये मोक्ष-स्ततः कुतः” काशीख॰

३५ अ॰।

५ । माङ्गल्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Auspicious, fortunate, lucky. m. (-ष्यः)
1. The eighth Nakshatra or lunar mansion, an asterism figured by an arrow, and containing three stars, of which one is Cancri.
2. The month Pausha, (December-January.)
3. The Kali Yuga, the fourth and present age. f. (-ष्या) Emblic myrobalan, (Phyllanthus emblica.) E. तुष् to please er delight, affix क्यप्, and इत् substituted for the penultimate.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य [tiṣya], a. [तुष्यन्त्यस्मिन् तुष्-क्यप् नि˚]

Auspicious, fortunate.

Born under the asterism पुष्य.

ष्यः The eighth of the 27 constellations, (also called पुष्य); यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पतीं । एकराशौ समेष्यन्ति तदा भवति तत्कृतम् ॥ Bhāg.12.2.24.

The lunar month Pauṣa.

The Kali Yuga; तिष्यः पुष्ये कलियुगौ Ak.

ष्या Lustre.

Emblic myrobalan; दीप्त्यामलकयोः स्त्रियाम् Nm. -ष्यम् The Kali Yuga; चत्वारि भारते वर्षे युगानि भरतर्षभ । कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥ Mb.6.1.3; तथापि तिष्यस्य बलाद् भृशं ववृधिरे श्रियः Śiva. B.5.3. -Comp. -केतुः an epithet of Śiva. -रक्षिता N. of the Aśoka's second wife.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य m. N. of a heavenly archer (like कृशानु) and of the 6th नक्षत्रof the old or 8th of the new order RV. v , 54 , 13 ; x , 64 , 8 TS. ( ष्य)etc.

तिष्य m. the month पौषL.

तिष्य m. Terminalia tomentosa L.

तिष्य m. = ष्याL.

तिष्य m. ( Pa1n2. 4-3 , 34 ; i , 2 , 63 Ka1s3. )" born under the asterism -TTerminalia " , a common N. of men Buddh. (See. उप-)

तिष्य n. ( m. L. )the 4th or present age MBh. vi Hariv. 3019

तिष्य mfn. auspicious , fortunate W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a constellation. Important for श्राद्ध. भा. XII. 2. २४; Br. III. १८. 4; वा. ८२. 5.
(II)--(a yuga of भारतवर्ष); see also Kali- yuga. Br. II. १६. ६९; ३१. ३०; M. २७३. ६१; वा. २४. 1; ३२. ४०; ५८. ३०-73.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiṣya^1:  : See Kaliyuga.


_______________________________
*2nd word in right half of page p247_mci (+offset) in original book.

Tiṣya^2:  : See Puṣya^1.


_______________________________
*3rd word in right half of page p247_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiṣya^1:  : See Kaliyuga.


_______________________________
*2nd word in right half of page p247_mci (+offset) in original book.

Tiṣya^2:  : See Puṣya^1.


_______________________________
*3rd word in right half of page p247_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiṣya occurs twice in the Rigveda,[१] apparently as the name of a star,[२] though Sāyaṇa takes it to mean the sun. It is doubtless identical with the Avestan Tistrya. Later it is the name of a lunar mansion: see Nakṣatra.

6. Tiṣya or Puṣya includes the somewhat faint group in the body of the Crab, , and Cancri. The singular is rather curious, as primarily one star would seem to have been meant. and none of the group is at all prominent.[३]

  1. v. 54, 13;
    x. 64, 8 (with Kṛśānu as in archer).
  2. Weber, Naxatra, 2, 290;
    Zimmer, Altindisches Leben, 355;
    Max Müller, Sacred Books of the East, 32, 331;
    Keith, Śāṅkhāyana Āraṇyaka, 77, n. 1.
  3. Whitney, op. cit., 403, n. 1.
"https://sa.wiktionary.org/w/index.php?title=तिष्य&oldid=473549" इत्यस्माद् प्रतिप्राप्तम्