यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्¦ पु॰ त्वच--क्विप् बा॰ संप्रसा॰ तुज--क्विप् वा पृषो॰ जस्यचः।

१ अपत्ये निघण्टु।
“तुचे तनाय तत्सु” ऋ॰

८ ।

१८ ।

१८ ।
“तुचे पुत्राय” भा॰।
“तुचे तु नो भवन्तु”

८ ।

२७ ।

१४ ।
“तोजयति पितुर्दुखादिकमिति तुच पुत्रःतस्मै” भा॰। पृषो॰ जस्य चः इति भेदः। हेमचन्द्रे तुजान्ततयाऽयं पठितः वेदे तु सर्वत्र चान्तत्वेनैव प्रयोगः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच् [tuc], m., f. Ved. offspring, children; विदा गाधं तुचे तु नः Rv.6.48.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच् f. (only dat. चे) , offspring , children RV. vi , 48 , 9 ; viii , 18 , 18 and 27 , 14

तुच् f. See. तुज्, तोक.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tuc in the Rigveda[१] occasionally occurs denoting ‘children.’ Tuj occurs rather more often in the same sense.[२] Cf. Tanaya and Toka.

  1. viii. 18, 18;
    27, 14;
    vi. 48, 9.
  2. iii. 45, 4;
    iv. 1, 3;
    v. 41, 9;
    viii. 4, 15.
"https://sa.wiktionary.org/w/index.php?title=तुच्&oldid=473552" इत्यस्माद् प्रतिप्राप्तम्