यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणव¦ पु॰ तूणस्तदाकारोऽस्त्यस्य केशा॰ व तूणं तदाकारं वातिवा--क वा। तूणाकारे वाद्यभेदे।
“सैषा वाग् वनस्प-तिषु वदति या दुन्दुभौ या तूणवे या वीणायाम्” तै॰स॰

६ ।

१ ।

४ ।

१ ।
“वीणावाद क्रोशाय तूणवध्ममवरस्प-राय” यजु॰

३० ।

१९ ।
“तूणवं वाद्यभेदं धमति तथा-भूतम्” वेददी॰।
“वीणावादं पाणिघ्नं तूणवध्मं ता-न्नृत्तायानन्दाय” यजु॰

३० ।

२० ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणव m. a flute TS. vi Ka1t2h. A1pS3r. v , 8 , 2 Nir. xiii , 9

तूणव mfn. ifc. Pa1n2. 2-2 , 34 Va1rtt. 1.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tūṇava denotes in the later Saṃhitās[१] and the Brāhmaṇas[२] a musical instrument of wood, probably the ‘flute.’ A ‘fluteblower’ is enumerated among the victims of the Puruṣamedha, or ‘human sacrifice.’[३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणव पु.
मुख से फूंककर बजाया जाने वाला बाँस से निर्मित यन्त्र, वंशी, आप.श्रौ.सू. 5.8.2; बाँस से निर्मित वाद्य-यन्त्र, भा.श्रौ.सू. 5.4.2 (आधान)।

  1. Taittirīya Samhitā, vi. 1, 4, 1;
    Maitrāyaṇī Saṃhitā, iii. 6, 8;
    Kāṭhaka Saṃhitā, xxiii. 4;
    xxxiv. 5 (Indische Studien, 3, 477).
  2. Pañcavimśa Brāhmaṇa, vi. 5, 13;
    Taittirīya Brāhmaṇa, iii. 4, 13, 1;
    15, 1;
    Nirukta, xiii. 9.
  3. Vājasaneyi Saṃhitā, xxx. 19, 20;
    Taittirīya Brāhmaṇa, loc. cit.

    Cf. Zimmer, Altindisches Leben, 289.
"https://sa.wiktionary.org/w/index.php?title=तूणव&oldid=478529" इत्यस्माद् प्रतिप्राप्तम्