यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोकम्, क्ली, (तौति पूरयति गृहमिति । तु पूर्त्तौ + बाहुलकात् कः ।) अपत्यम् । पुत्त्रो दुहिता च । इत्यमरः । २ । ६ । २८ ॥ (यथा, ऋग्वेदे । १ । ६४ । १४ । “तोकं पुष्येम तनयं शतं हिमाः ॥” शिशुः । बालकः । यथा, भागवते । २ । ७ । २७ । “तोकेन जीवहरणं यदुलूकिकाया- स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक नपुं।

तनयदुहित्रोः_नाम

समानार्थक:अपत्य,तोक

2।6।28।1।7

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

 : सुभगापुत्रः, परभार्यापुत्रः, कुलटायाः_पुत्रः, सत्या_भिक्षार्थमटन्त्याः_पुत्रः, पुत्रः, पुत्री, स्वस्माज्जातपुत्रः, सुतस्य_सुतायाः_वा_अपत्यः, जीवति_पत्यौ_जारजातः_पुत्रः, विधवायाम्_जारजातः_पुत्रः, भ्रातृपुत्रः

पदार्थ-विभागः : नाम

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक¦ न॰ सौ॰ तु--क तस्य नेत्त्वम्।

१ अषत्ये पुत्रे, दु-हितरि च अमरः।
“नित्ये तोके दीदिवांसम्”

२ ।

२ ।

११
“पश्वे तोकाय ततयाय जीवसे” ऋ॰

१० ।

३५ ।

१२
“तोकेन[Page3353-a+ 38] जीवहरणं यदुलूकिकायास्त्रैमासिकस्य च पदा शक-टोऽपवृत्तः” भाग॰

२ ।

७ ।

२८ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक¦ n. (-कं) A child, a son or daughter, male or female offspring. E. तु a Sautra root, to increase, affix क, deriv. irr. also तोकक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोकम् [tōkam], An offspring, a child; व्याकरणे शकटस्य च तोकम् Nir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक n. (fr. 1. तुच्)offspring , children , race , child (often joined with तनय; rarely pl. AV. i , v BhP. vi ) RV. AV. Ka1t2h. S3Br. AitBr. Pa1n2. 3-3 , 1 Ka1r. BhP.

तोक n. a new-born child ; ii , x

तोक m. ifc. the offspring of an animal( e.g. अज-, a young goat) , iii , x

तोक m. See. अव-, जीवत्-and स-तोका

तोक m. त्वक्ष्.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Toka denotes ‘children’ or ‘descendants’ generally in the Rigveda[१] and later.[२] The word is often joined with Tanaya.[३]

  1. i. 43, 2;
    ii. 2, 11;
    9, 2;
    vii. 62, 6;
    viii. 5, 20;
    67, 11, etc.
  2. Av. i. 13, 2;
    28, 3;
    v. 19, 2;
    Kāṭhaka Saṃhitā, xxxvi. 7 (Indische Studien, 3, 466);
    Śatapatha Brāhmaṇa, vii. 5, 2, 39, etc.
  3. Rv. i. 31, 12;
    64, 14;
    114, 6;
    147, 1;
    ii. 33, 14;
    v. 53, 13;
    vi. 1, 12, etc.;
    Aitareya Brāhmaṇa, ii. 7.
"https://sa.wiktionary.org/w/index.php?title=तोक&oldid=473578" इत्यस्माद् प्रतिप्राप्तम्