यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैवणि¦ स्त्री त्रिवणस्य ऋषेरपत्थम् इञ्। त्रिवणस्यर्षेर-पत्ये।
“त्रैवणेस्त्रैवणिः” शत॰ ब्रा॰

१४ ।

५ ।

५ ।

२१ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैवणि m. id. S3Br. xiv , 5 , 5 and 7 , 4.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Traivaṇi is mentioned as a pupil of Aupacandhani or Aupajandhani in the first two Vaṃśas (lists of teachers) in the Bṛhadāraṇyaka Upaniṣad.[१] In the Mādhyaṃdina recension[२] his name occurs twice in the second Vaṃśa, in both cases as a pupil of Aupajandhani.

  1. ii. 6, 3 (Kāṇva = ii. 5, 21 Mādhyaṃdina);
    iv. 6, 3 (= iv. 5, 27).
  2. iv. 5, 27.
"https://sa.wiktionary.org/w/index.php?title=त्रैवणि&oldid=473592" इत्यस्माद् प्रतिप्राप्तम्