संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारम्, क्ली, (द्वरति निर्गच्छति गृहाभ्यन्तरादने- नेति । द्वृ + घञ् ।) निर्गमनम् । अभ्युपायः । इति मेदिनी । रे, ४८ ॥ आद्यस्य पर्य्यायः । द्वाः २ प्रतीहारः ३ । इत्यमरः । २ । ३ । १६ ॥ वारकम् ४ । इति शब्दरत्नावली ॥ “गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिकं शुभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारम् [dvāram], [द्वृ-णिच्-अच् Tv.]

A door, gateway, gate.

A passage, entrance, ingress, opening; अथवा कृतवाग्- द्वारे वंशे$स्मिन् R.1.4;11.8.

An aperture of the human body (they are nine); see खम् and Ku.3.5; Bg.8.12; and Ms.6.48 also; द्वारि द्वाराणि शेषाणि Sāṅ. K.35.

Way, medium, means (द्वारेण 'through', 'by means of'; Pt.1.). -री A door. -Comp. -अधिपः a porter, door-keeper. -अररिः the leaf of a door; Rāj. T. -कण्टकः the bolt of a door. -कपाटः, -टम् the leaf or panel of a door. -कोष्टकः the gate-chamber. -गोपः, -नायकः, -पः, -पालः, पालकः a door-keeper, porter, warder. (-पः) N. of Viṣṇu. -दर्शिन् m., -नायकः a doorkeeper. -दारुः teak-wood.

पक्षः, पट्टः the panel of a door.

the curtain of a door. -पिण्डी the threshold of a door. -पिधानः the bolt of a door, closure, end; द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् M.2.11. -फलकम् see द्वारकपाट. -बलिभुज् m.

a crow.

a sparrow.-बाहुः a door-post, jamb. -यन्त्रम् a lock, bolt. -वंशः the cross-beam of a door. -वृत्तम् black-pepper. -शाखा, -स्तम्भः the leaf of a door. -स्थः a door-keeper.

"https://sa.wiktionary.org/w/index.php?title=द्वारम्&oldid=506735" इत्यस्माद् प्रतिप्राप्तम्