संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायनम्, क्ली, (वातस्य अयनं गमनागमन- मार्गः ।) गवाक्षः । इत्यमरः ॥ (यथा, आर्य्या- सप्तशत्यास् । ५१० । “लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥”) तेन परवाधानिषेधो यथा, -- “परवाधां न कुर्व्वीत जलवातायनादिभिः । कारयित्वा तु कर्म्माणि कारुं पश्चात् न घञ्च- येत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=वातायनम्&oldid=506958" इत्यस्माद् प्रतिप्राप्तम्