यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुः, पुं, (धनतीति । धन + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) चापः । (यथा, हितोपदेशे । “धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥”) राशिविशेषः । पियालवृक्षः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनु¦ पु॰ धन--उन्।

१ प्रियङ्गुवृक्षे

२ धनुर्द्धरे त्रि॰ मेदि॰।

३ शीघ्रगन्तरि च
“शव्याहरी धनुतरौ” ऋ॰

४ ।

३५ ।

५ ।
“धनुतरौ शीघ्रगन्तृतरौ” भा॰।

४ धनुषि च धन्वन्तरिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनु¦ m. (-नुः)
1. A bow.
2. The sign Sagittarius.
3. A tree: see पियाल।
4. A measure of four cubits. E. धन here meaning to cast as an arrow, Una4di affix उन् also धनुस्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनु m. or( Un2. i , 82 ) 2. धनूf. (fr. 2. धन्?)a bow Hit. S3a1ntis3.

धनु m. a measure of 4 हस्तs or cubits L. (See. धन्व्-अन्तरbelow)

धनु m. the sign of the zodiac Sagittarius Priy. i , 5

धनु m. Buchanania Latifolia L.

धनु m. Semecarpus Anacardium L.

धनु f. ( धनु, or धनू)a dry sandbank , a sandy shore([ cf. Eng. bight , Germ. Bucht]) RV. AV. i , 17 ( nom. नूस्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सृन्जय, brother of Vasudeva. Br. III. ७१. १९३.
(II)--a son of शमीक. M. ४६. २७.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhanu (fem.), ‘sandbank,’ occurs several times in the Rigveda,[१] but only metaphorically of the clouds in the atmosphere. Dhanū is found in the Atharvaveda,[२] where it seems to denote a sandbag used to prevent bleeding.[३] Cf. Dhanvan.

  1. i. 33, 4;
    144, 5;
    viii. 3, 19;
    x. 4, 3;
    27, 17.
  2. i. 17, 4.
  3. Weber, Indische Studien, 4, 411;
    Whitney, Translation of the Atharvaveda, 18;
    Bloomfield, Hymns of the Atharvaveda, 259, 260.
"https://sa.wiktionary.org/w/index.php?title=धनु&oldid=473700" इत्यस्माद् प्रतिप्राप्तम्