यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन् पुं।

निर्जलदेशः

समानार्थक:मरु,धन्वन्

2।1।5।2।2

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

धन्वन् नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।3

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन्¦ पु॰ धवि--कनिन्।

१ अल्पोदकदेशे मरुदेशे अमरः। धन्वति शरोऽस्मात् अपादाने कनिन्।

२ चापे

३ स्थलमात्रेच मेदि॰।

४ आकाशे माधवः
“धन्वच्युत इषां न यामनि” ऋ॰

१ ।

१६

८ ।

५ । धन्वच्युतः आकाशच्युतः धन्वन्शब्दो-ऽन्तरीक्षस्य वचनः तेन तत्स्थमुदकं लक्ष्यते” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन्¦ mn. (-न्वा-न्वं) A bow. m. (-न्वा) A country scantily supplied with water, a desert, a waste. n. (-न्वं) A firm spot, land, ground. E. धन्वि Sautra root, to go or move, (by or on which,) and कनिन् Una4di affix; also with अच् affix धन्व।

धन्वन्¦ m. (-न्वः) A medicinal plant, commonly called D'ha4miniya or D'hamin.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन् [dhanvan], m., n.

A dry soil, desert, waste: एवं धन्वनि चम्पकस्य सकले संहारहेतावपि Bv.1.31; Mb.1.175.5.

Shore, firm land.

The sky.

A bow; किमात्मभव- धन्वना यदि सुसंयुताः कुन्तलाः Mv.6.9. -Comp. -दुर्गम् a fort inaccessible on account of a surrounding desert; cf. Ms.7.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन् n. a bow RV. etc. ( esp. ifc. ; See. अस्थि-, उग्र-, क्षिप्र-etc. , and Pa1n2. 5-4 , 132 etc. Va1m. v , 2 , 67 )

धन्वन् n. rain-bow Ma1nGr2. i , 4

धन्वन् n. the sign of the zodiac Sagittarius Jyot.

धन्वन् n. (also m.) dry soil , shore( समुदस्य; See. धनु)

धन्वन् n. a desert , a waste RV. etc.

धन्वन् m. Alhagi Maurorum L.

धन्वन् m. N. of a country. BhP. (Cf. धनु, नुस्.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Dhanvan, ‘bow,’ is found frequently in the Rigveda[१] and later.[२] It also occurs in the compounds iṣu-dhanva, ‘bow and arrow,’[३] ājya-dhanva,[४] ‘having clarified butter for its bow,’[५] adhijya-dhanva, ‘bow with string fixed,’ etc. Cf. Dhanus.

2. Dhanvan, ‘desert,’ is repeatedly mentioned in the Rigveda[६] and later.[७] Death from thirst in the desert was not rare,[८] and the value of a spring in the desert was fully appreciated.[९] The great desert east of the Sindhu (Indus) and the Śutudrī (Sutlej) is possibly referred to in one hymn of the Rigveda.[१०]

  1. ii. 24, 8;
    33, 10;
    vi. 59, 7;
    75, 2;
    viii. 20, 2;
    ix. 69, 1;
    Nirukta, ix. 17.
  2. Av. i. 3, 9;
    iv. 4, 7;
    xi. 9, 1, etc.;
    Vājasaneyi Saṃhitā, xvi. 9, etc.
  3. Aitareya Brāhmaṇa, vii. 19;
    iṣudhanvin, Taittirīya Saṃhitā, v. 1, 2.
  4. Aitareya Brāhmaṇa, i. 25.
  5. Śatapatha Brāhmaṇa, ix. 1, 1, 6.
  6. ii. 38, 7;
    iii. 45, 1;
    iv. 17, 2;
    19, 7;
    33, 7;
    v. 53, 6;
    83, 10, etc. In i. 116, 4, the strand of the ocean (Samudra) is mentioned.
  7. Av. v. 13, 1;
    vi. 100, 1;
    vii. 41, 1, etc.
  8. Aitareya Brāhmaṇa, ii. 19.
  9. Rv. x. 4, 1. Cf. vi. 34, 4, etc.;
    Av. i. 6, 4;
    xix. 2, 2.
  10. x. 86, 20.

    Cf. Zimmer, Altindisches Leben, 47, 48.
"https://sa.wiktionary.org/w/index.php?title=धन्वन्&oldid=473702" इत्यस्माद् प्रतिप्राप्तम्