यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुः, [स्] पुं, (धन + “अर्त्तिपॄवपीति ।” उणां २ । ११८ । इति उसिः स च नित् ।) पियाल- वृक्षः । धनुर्धरे, त्रि । इति मेदिनी । से, २६ ॥

धनुः, [स्] क्ली, (धनतीति । धन शब्दे + “अर्त्ति- पॄवपीति ।” उणां २ । ११८ । इनि उसिः स च नित् ।) शरनिःक्षेपयन्त्रम् । धनुक इति भाषा । तत्पर्य्यायः । चापः २ धन्व ३ शरासनम् ४ कोदण्डम् ५ कार्मुकम् ६ इष्वासः ७ । इत्यमरः । २ । ८ । ८३ ॥ स्थावरम् ८ गुणी ९ शरावापः १० तृणता ११ त्रिणता १२ । इति त्रिकाण्ड- शेषः । अस्त्रम् १३ धनूः १४ । इति जटाधरः ॥ तारकम् १५ काण्डम् १६ । इति शब्दरत्ना- वली ॥ तस्य लक्षणं यथा, -- “धनुस्तु द्बिविधं प्रोक्तं शार्ङ्गं वांशं तथैव च । कोमलं वर्णवृढता तयोर्गुण उदाहृतः ॥ सुखसम्पत्तिकरणं सममुष्ट्यायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥” इति युक्तिकल्पतरुः ॥ धनुर्विद्यारम्भदिनं यथा, -- “शनिभौमबुधान्येषु वारेषु सुतिथौ हरौ । प्रबुद्धे चापविद्याया आरम्भः शुभदो मतः ॥” इति ज्योतिःसारसंग्रहः ॥ विद्यारम्भोक्तनक्षत्राणि तत्र शुभानि ॥ (एतदस्त्रविद्यां ब्रह्मा पृथुनाम्ने महीपतये प्रथमं दत्तवान् । असौ एव लोकेषु अस्याः प्रचारमकरोत् । यदुक्तम् वैशम्यायनेन । “असिः पूर्ब्बं मया सृष्टो दुष्टनिग्रहकारणात् । भवादृशसमीपस्थो लोकान् शिक्षन् चरत्यसौ ॥ धनुराद्यायुधव्यक्तौ त्वमेवादिः स्मृतो मया । पीतः स्वर्णवर्णो वा पर्व्वतचरः महाशब्दकरः पूर्ब्बदिक्स्वामी दृढाङ्गः रूक्षः क्षत्त्रियवर्णः उष्मः पित्तप्रकृतिरित्यर्थः अल्पसन्तानः अल्प- स्त्रीसङ्गः अग्निराशिः ॥ * ॥ एतद्राशिजात- फलं यथा, “क्रोधी द्रुतवाक् पुण्यमतिः शुचिः प्राज्ञः सुखी सर्व्वलोकालापी च ॥” इति जातकचन्द्रिकादयः ॥ * ॥ अपि च । “बहुकलाकुशलः प्रबलो महान् विमलताकलितः सरलोक्तिभाक् । शशधरे हि धनुर्धरगे नरो धनकरो न करोति धनव्ययम् ॥” तल्लग्नजातफलं यथा, -- “धनुर्लग्ने समुत्पन्नो नीतिमान् धनवान् सुखी । कुलमध्ये प्रधानश्च प्राज्ञः सर्व्वस्य पोषकः ॥” इति कोष्ठीप्रदीपः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस् पुं-नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।1

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस्¦ mfn. (-नुः-नुः-नु) Armed with a bow. mn. (-नुः-नु)
1. A. bow.
2. Sagittarius, the sign. m. (-नुः) The piyal tree, (Buchanania latifolia, Rox.) E. धन to produce, (as grain,) to throw forth, (darts, &c.) Una4di affix उसि; also with उ affix धनु, and with ऊ affix, धनू। [Page365-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस् [dhanus], a. [धन् शब्दे-असि] Armed with a bow. n.

A bow; धनुर्वंशविशुद्धो$पि निर्गुणः किं करिष्यति Subhāṣ. धनुष्यमोघं समधत्त बाणम् Ku.3.66; so इन्द्रधनुः &c. (At the end of Bahu. comp. धनुस् is changed to धन्वन्; अधिज्यधन्वा विचचार दावम् R.2.8.).

A measure of length equal to fourhastas; धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् Y.2.167; Ms. 8.237.

An arc of a circle.

The sign Sagittarius of the zodiac.

A desert; cf. धन्वन् -m. N. of Śiva. -Comp. -आकार a. (धनुराकार) bow-shaped, curved, bent. -आसनम् (धनुरासनम्) a particular mode of sitting. -कर (धनुष्कर) a. having or armed with a bow. (-रः) a bow-maker. -काण्डम् (धनु- ष्काण्डम्) a bow and arrow. -खण्डम् (धनुष्खण्डम्) part of a bow. Me.15. -गुणः (धनुर्गुणः) a bowstring. -ग्रहः (धनुर्ग्रहः), ग्राहः an archer. धनुर्ग्रहवरो यस्यं बाणखड्गास्त्रभृत्स्वयम् Rām.2.44.2. -ग्रहम् a measure, a cubit of 27 aṅgulas; Māna.2.52. -ज्या (धनुर्ज्या) a bow-string; अनवरतधनुर्ज्यास्फालनक्रूरपूर्वम् Ś2.4. -दुर्गम् (धनुर्दुर्गम्) a place protected by a desert; Ms.7.7.-द्रुमः (धनुर्द्रुमः) a bamboo. -धरः, -भृत् m. (धनुर्धरः &c.)

an archer; धनुर्भृतो$प्यस्य दयार्द्रभावम् R.2.11; धनुर्धरः केसरिणं ददर्श 29;3.31,38,39;9.11;12.97; 16.77.

an epithet of Viṣṇu.

the sign Sagittarius of the zodiac. -धारिन् (धनुर्धारिन्) m. an archer.-पाणि a. (धनुष्पाणि) armed with a bow, with a bow in hand; अहमेव धनुष्पाणिर्योद्धा समरमूर्धनि Rām. -मार्गः (धनुर्मार्गः) a line curved like a bow, a curve. -मासः (धनुर्मासः) The period during which the sun is in Sagittarius. -मुष्टिः (धनुर्मुष्टिः) a measure, a cubit of 26 aṅgulas; Māna 2.51.

लता bow.

Soma creeper.-वातः (धनुर्वातः) a kind of disease. -विद्या (धनुर्विद्या) the science of archery.

वृक्षः (धनुर्वक्षः) a bamboo.

the अश्वत्थ tree. -वेदः (धनुर्वेदः) the science of archery, one of the four Upavedas q. v. चतुष्पादं धनुर्वेदं वेद पञ्चविधं द्विज । रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितम् ॥ यन्त्रमुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा । अमुक्तं बाहुयुद्धं च पञ्चधा तत् प्रकीर्तितम् ॥ Agni P. -वेदिन् m. an epithet of Śiva.-स्तम्भः Tetanus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस् n. ( m. g. अर्धर्चा-दि; See. धनु)a bow RV. etc.

धनुस् n. a measure of length = 4 हस्तs or 1/2000 गव्यूतिMn. Ya1jn5. etc.

धनुस् n. ( geom. ) an arc or part of a circle

धनुस् n. ( astron. ) an are or quadrant for ascertaining the sun's altitude and zenith-distance

धनुस् n. a fiddlestick

धनुस् n. the sign of the zodiac Sagittarius Su1ryas. Var.

धनुस् n. Buchanania Latifolia L.

धनुस् n. N. of शिवMBh. vii , 9536 (armed with a bow L. , or = धनुःस्वरूपNi1lak. )

धनुस् n. a desert , arid land(See. नुर्-अउर्. ga).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pole from the term धनुर्दण्ड, ९६ angulas in measurement. Two of them measure one नालि, and ८००० one yojana. Br. I. 7. ९६, १००; IV. 2. १२४-6; वा. १०१. १२४.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhanus, the ‘bow,’ frequently mentioned in the Rigveda[१] and later,[२] was the chief weapon of the Vedic Indian.[३] The last act of the funeral rite included the removal of the bow from the right hand of the dead man.[४] The weapon was composed of a stout staff bent into a curved shape (vakra),[५] and of a bowstring (Jyā) made of a strip of cowhide[६] which joined the ends. The tips of the bow, when the string was fastened, were called Ārtnī. Relaxed when not in actual use, the bow was specially strung up when needed for shooting.[७] The stages of the process are given in detail in the Vājasaneyi Saṃhitā:[८] the stringing (ā-tan) of the bow, the placing (prati-dhā) of the arrow, the bending (ā-yam) of the bow, and the shooting (as). The arrow was discharged from the ear,[९] and is hence called karṇa-yoni,[१०] ‘having the ear as its point of origin.’[१०] The making of bows was a regular profession (dhanuṣ-kāra,[११] dhanuṣ-kṛt).[१२] For the arrow see Iṣu, and for the handguard Hastaghna.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस् न.
धनुस्, शां.श्रौ.सू. 3.2.7; वर्ग के आगे का क्षेत्र, यदि वर्ग के चारों ओर एक परिधि खींची जाती है तो, 1०.3.2.15; द्रष्टव्य-हाॅफमैन कैटी, ‘दी स्प्राखे’ 2० (1)।

  1. viii. 72, 4;
    77, 11;
    ix. 99, 1;
    x. 18, 9;
    125, 6.
  2. Av. iv. 4, 6;
    6, 6;
    v. 18, 8;
    vii. 50. 9;
    Vājasaneyi Saṃhitā, xvi. 10;
    Pañcaviṃśa Brāhmaṇa, vii. 5, 6;
    Aitareya Brāhmaṇa, vii. 14;
    Śatapatha Brāhmaṇa, i. 5, 4, 6;
    v. 3, 1, 11, etc.
  3. Rv. vi. 75, 2. Practically no other weapon plays any substantial part in Vedic warfare.
  4. Rv. x. 18, 9.
  5. Av. iv. 6, 4.
  6. Rv. vi. 75, 11;
    Av. i. 2, 3.
  7. Rv. x. 166, 3;
    Av. vi. 42, 1.
  8. xvi. 22.
  9. Rv. vi. 75, 2 et seq. So also in the Epic, Hopkins, Journal of the American Oriental Society, 13, 271. The Homeric method is to draw to the breast--e.g., Iliad, iv. 123.
  10. १०.० १०.१ Rv. ii. 24, 8.
  11. xxx. 7.
  12. xvi. 46.

    Cf. Zimmer, Altindisches Leben, 298, 299;
    Hopkins, op. cit., 13, 270 et seq. The Epic bow is about 5(1/2) feet, and the arrow 3 feet in length.
"https://sa.wiktionary.org/w/index.php?title=धनुस्&oldid=478769" इत्यस्माद् प्रतिप्राप्तम्