संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणिः, स्त्री, (धरति जीवादीनिति । धृ + “अर्त्ति- सृधृधमीति ।” उणां २ । १०३ । इति इनिः ।) पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा, महाभारते । १२ । ३४२ । ४ । “ज्योतिधरणिवायुरहिते अन्धे जलैकार्णवेलोके ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणि स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।2।3

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणि(णी)¦ स्त्री धृ--अनि।

१ पृथिव्यां अमरः वा ङीप्। ङीबन्तः

२ शालमलिवृक्षे शब्दच॰।

३ कन्दभेदे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणि¦ f. (-णिः) The earth. E. धृ to be contained, (animals, &c.) Una4di affix अणि; also धरणी as above.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणिः [dharaṇiḥ] णी [ṇī], णी f. [धृ-अनि वा ङीप्]

The earth; लुठति धरणिशयने बहु विलपति तव नाम Gīt.5.

Ground, soil.

A beam for a roof.

A vein.

Comp. ईश्वरः a king.

Of Śiva. -कीलकः a mountain. -कोश N. of the Dictionary of धरणीदास.-जः, -पुत्रः, -सुतः an epithet of Mars; Mb.9.11.17.

an epithet of the demon Naraka. -जा, -पुत्री, -सुता an epithet of Sītā, daughter of Janaka (as born from the earth). -तलम् the surface of the earth.

धरः an epithet of Śeṣa.

of Viṣṇu.

a mountain, सर्वतो मामविध्यन्त सरथं धरणीधरैः Mb.3.172.9; hence ˚सुता = Pārvatī; अन्यं तेनैव तुल्यं धरणिधरसुता प्रार्थयामास पत्यौ Sūkti.5.96.

a tortoise.

an elephant fabled to support the earth. -धृत m.

of Śeṣa; माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीधृतः Hariv. -पतिः a king. -पूरः, -प्लवः the ocean.-बिडौजस् m. a king; उदभूदथ तत्र नन्दनः शरभोजिर्धरणीबिडौ- जसः Śāhendra.2.37. -भृत् m.

Viṣṇu.

Śeṣa. -मण्डलम् the globe. -रुहः a tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणि f. (See. the next) the earth (personified as the wife of ध्रुव) MBh. R. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=धरणि&oldid=506738" इत्यस्माद् प्रतिप्राप्तम्