यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रः, पुं, (धूमं धूमवर्णं रातीति । रा + कः । पृषोदरादित्वात् साधुः ।) श्यामरक्तमिश्रित- वर्णः । तत्पर्य्यायः । धूमलः २ कृष्णलोहितः ३ । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा, रघौ । १५ । १६ । “धमधम्रो वसागन्धो ज्वालावभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥”) तुरुस्कः । इति राजनिर्घण्टः ॥ (असुरविशेषः । यथा हरिवंशे । २३२ । ८ । “समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः ॥” स्कन्दस्य सैनिकविशेषः । यथा, महाभारते । ९ । ४५ । ६२ । “शृणु नामानि वाप्येषां येऽम्ये स्कन्दस्य सैनिकाः ।” “धूम्नः श्वेतकलिङ्गश्च सिद्धार्थो वरदस्तथा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र पुं।

कृष्णलोहितवर्णः

समानार्थक:धूम्र,धूमल,कृष्णलोहित

1।5।16।1।3

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र¦ पु॰ धूमं तद्वर्णं राति रा--कपृषो॰।

१ सिह्लके खरलो-मवर्णाभे

२ कृष्णलोहिते वर्णे च

३ तद्वति त्रि॰
“धूमधूम्रोवसागन्धिर्ज्वालाबभ्रुशिरोरुहः” रघुः। कृष्णलोहितश्चकृष्णवर्णमिश्रो लोहितर्णः
“धूम्रा बभ्रुनीकाशाः पितॄ-णाम्” यजु॰

२४ ।

१८
“धूम्राः कृष्णवर्णमिश्रा लोहित-वर्णाः” वेददी॰
“भूरेणवो नभसि नद्धपयोदचक्राश्चक्री-वदङ्गरुहधूम्ररुचो विसस्रुः” माघः।

५ शिवे
“विलो-हितस्य धूम्रस्य नीलग्रीवाय वै नमः” भा॰ शा॰

२८

६ अ॰

६ मेषे
“अजो धूम्रो न गोधूमैः” यजु॰

२१ ।

२९
“धूम्रः मेषः” वेददी॰

७ कुमारानुचरभेदे
“धूम्रः श्वेतःकलिन्दश्च सिद्धार्थो वरदस्तथा” भा॰ श॰

४६ अ॰ तदनु-चरोक्तौ।

८ बलिराजसेनाधिपासुरभेदे
“समुद्रो रभस-{??}ण्डी धूम्रश्चैव प्रियङ्करः” हरिवं

२४

० अ॰ बलिसेनाधि-प्रोक्तौ। एतेषां धूम्रवर्णत्वात् तथात्वम्। मुहूर्तचि॰ उक्तेआनन्दादिषु रव्यादिवारे

९ नक्षत्रविशेषेण योगभेदे यमा
“आनन्दाख्यः

१ कालदण्डश्च

२ धूम्रो

३ धाता

४ सौम्यो

५ ध्वाङ्क्ष

६ केतू

७ क्रमेण। श्रीवत्साख्यो

८ वज्रकं

९ मुद्ग-रश्च

१० छत्रं

११ मित्रं

१३ मानसं

१३ पद्म

१४ लुम्बौ

१५ । उत्पाट

१६ मृत्यू

१७ किल काण

१८ सिद्धी

१९ शुभो

२० ऽमृताख्यो

२१ मुषलं

२२ गदश्च

२३ । मातङ्ग

२४ रक्ष

२५ पर

२६ सुस्थिराख्य

२७ प्रवर्द्धमानाः

२८ फलदाः स्वनाम्ना। टाम्रादर्के, मृगादिन्दौ, सार्पाद्भौमे, कराद्बुधे। मैत्रात्गुरौ, मृगौ वैश्वाद्गण्या मन्दे च वारुणात्” अस्यार्थः साभि-[Page3902-b+ 38] जित्कैः अष्टाविंशतिनक्षत्रैरष्टाविंशतिर्योगाः इष्टनक्षत्रंरविवारे अश्वनीतो गणने यत्संख्यकं ततमीयोगोभवतिएवं सोमे रोहिणीतोयतमसं ख्यमृक्षं ततमोयोग इति एव-मन्यत्राप्युह्यम्। तत्र वर्ज्यनाडीः तत्रैवाह।
“ध्वाङ्क्षे वज्रेमुद्गरे चेषु

५ नाड्यो, वर्ज्या, वेदाः

४ पद्मलुम्बे, गदेऽश्वाः

७ । धूम्रे काणे मौषले भू

१ र्द्वयं, द्वे, रक्षोमृत्यूत्पाटकालाश्चसर्वे”।

१० ध्रुवनामकवसोर्मातरि स्त्री
“धूम्रायाश्च धरापुत्रोब्रह्मविद्यो ध्रुवस्तथा” भा॰ आ॰

६६ अ॰ वसवंशोक्तौ। शार॰ उक्ते आदित्यस्य द्वादशकलामध्ये

११ कलाभेदेस्त्री
“तपिनी

१ तापिनी

२ धूम्रा

३ मरीचि

४ र्ज्वलिनी

५ रुचिः

६ । सुषुम्णा

७ भोगदा

८ विश्वा

९ वोधिनी

१० धा-रिणी

११ क्षमा

१२ ”।

१२ शशाण्डुल्यां स्त्री राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र¦ mfn. (-म्रः-म्रा-म्रं) Of a purple or smoky colour. m. (-म्रः) Purple, the colour; a compound of red and black. n. (-म्रं) Sin, vice, wickedness. E. धू smoke. रा to get, affix क, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र [dhūmra], a. [धूमं तद्वर्णं राति रा-क]

Smoke-coloured, smoky, grey; हुतभुग्धूमधूम्रोपकण्ठम् Bh.3.55; R.15.16.

Dark-red.

Dark, obscured.

Purple.

म्रः A mixture of red and black.

Incense.

Purple (the colour).

An epithet of Śiva.

A Camel.

(in astrol.) The 28th Yoga. -म्रा An epithet of Durgā. -म्रम् Sin, vice, wickedness; वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् Mb.1.63.49. -Comp. -अक्षिः a pearl of a bad colour. -अटः the fork-tailed shrike. -आभः air, atmosphere. -रुच् a. of a purple hue. -लोचनः a pigeon.-लोहित a. dark-red, deep-purple. (-तः) an epithet of Śiva.

वर्णः the dark-red colour.

incense.-वर्णकः a kind of animal living in caves, a fox. -वर्णाf. N. of one of the seven tongues of Agni; काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लोलायमाना इति सप्त जिह्वाः ॥ Muṇḍ.1.2.4. -शूकः (लः) a camel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र mf( आ)n. smoke-coloured , smoky , dark-coloured , grey , dark-red , purple VS. Br. etc.

धूम्र mf( आ)n. dim , obscured(See. below)

धूम्र m. a camel TS.

धूम्र m. a mixture of red and black , purple (the colour) W.

धूम्र m. incense(= तुरुष्क) L.

धूम्र m. (in astrol. ) the 28th योग

धूम्र m. N. of one of स्कन्द's attendants MBh.

धूम्र m. of a दानवHariv.

धूम्र m. of शिवMBh.

धूम्र m. of a monkey or bear R.

धूम्र m. of an author and other men Cat. (See. धूम्रायणand धौम्र्)

धूम्र m. pl. of a family of ऋषिs R.

धूम्र n. wickedness , sin W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a hill; of Dullola. Br. II. १८. ७५; III. 7. ४४३.
(II)--a वानर chief. Br. III. 7. २३५.
(III)--an asura killed by ललिता. Br. IV. २९. ७७. [page२-176+ २५]
(IV)--the ninth Manu from लृ-ka1ra, the ninth face of the fourteen faced deva; of the colour of the smoke. वा. २६. ४१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHŪMRA I : A hermit. This hermit was a luminary in the Durbar of Indra. (M.B. Sabhā Parva, Chapter 7).


_______________________________
*7th word in right half of page 239 (+offset) in original book.

DHŪMRA II : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Stanza 64).


_______________________________
*8th word in right half of page 239 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhūmra in the Taittirīya Saṃhitā (i. 8, 21, 1) denotes ‘camel’ according to Bo7htlingk's Dictionary.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=धूम्र&oldid=473721" इत्यस्माद् प्रतिप्राप्तम्