यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्तम्, क्ली, (ध्वन + “क्षुब्धस्वान्तध्वान्तेति ।” ७ । २ । १८ । इति क्तप्रत्ययेन निपातनात् साधुः ।) अन्धकारः । इत्यमरः । १ । ८ । ३ ॥ (यथा, भागवते । ३ । ८ । २४ । “फणातपत्रायुतमूर्द्धरत्न- द्युभिर्हतध्वान्तयुगान्ततोये ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त नपुं।

अन्धकारः

समानार्थक:अन्धकार,ध्वान्त,तमिस्र,तिमिर,तमस्,अन्ध,वृत्र

1।8।3।1।2

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥

 : घनान्धकारः, क्षीणतमस्, व्यापकतमस्

पदार्थ-विभागः : , अभावः, तेजोभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त¦ न॰ ध्वन--क्त। क्षुब्धस्वान्तेत्यादिना पा॰ अन्धकारे नि॰।

१ तमसि अमरः। अन्यत्र ध्वनित इत्येव शब्दयुक्ते। ध्वान्तमस्त्यस्य अच्।

२ तमःप्रधाने नरकभेदे च शब्दार्थचि॰

३ मरुद्भेदे धुनिशब्दे यजु॰ वाक्यं दृश्यम्
“ध्वान्तारिं सर्व-पापघ्नं प्रणतोऽस्मि दिवाकरम्” सूर्यनतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त¦ n. (-न्तं) Darkness. E. ध्वन् to sound, क्त affix deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्तम् [dhvāntam], Darkness; ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमा- लिङ्गति Gīt.11; N.19.42; Śi.4.62.

Hell (नरक) ध्वान्तं न याह्यकरुणेन यमेन दूरम् Bhāg.6.14.55.

the quality of darkness or ignorance (तमोगुण). -Comp. -उन्मेषः, -वित्तः a fire-fly. -जालम् the cover of night.

शात्रवः, अरातिः the sun.

the moon.

fire.

the white colour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त m. N. of a wind TS.

ध्वान्त mfn. (1. ध्वन्See. Pa1n2. vii , 2 , 18 ), covered , veiled , dark

ध्वान्त n. darkness , night RV. etc. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the names in the third Marut गण. वा. ६७. १२६. [page२-190+ ३१]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhvānta is the name of some wind in the Yajurveda Saṃhitās[१] and later.[२]

  1. Taittirīya Saṃhitā, i. 7, 7, 2;
    Vājasaneyi Saṃhitā, xxxix. 7.
  2. Taittirīya Brāhmaṇa, ii. 7, 16, 1;
    Taittirīya Āraṇyaka, iv. 24, 1;
    25, 1.
"https://sa.wiktionary.org/w/index.php?title=ध्वान्त&oldid=473735" इत्यस्माद् प्रतिप्राप्तम्