यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्त्री, स्त्री, (नप्तृ + “ऋन्नेभ्यो ङीप् ।” ४ । १ । ५ । इति ङीप् ।) पुत्त्रकन्ययोः पुत्त्री । नातिनी इति भाषा । तत्पर्य्यायः । पौत्त्री २ सुतात्मजा ३ । इत्यमरः । २ । ६ । २९ ॥ नप्ता ४ पौत्त्रिका ५ । इरि रभसः ॥ सुतस्य सुतायाश्चात्मजायां नप्त्री पुत्त्रस्य पुत्त्र्याश्चापत्यं पौत्त्री अतएव पौत्त्रोऽपि नप्ता । इत्यमरटीकायां भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्त्री स्त्री।

सुतस्य_सुतायाः_वा_अपत्यः

समानार्थक:नप्त्री,पौत्री,सुतात्मजा

2।6।29।2।2

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Naptrī, as feminine of Napāt, is found in the Sāmaveda, Āraṇya (v. 13).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नप्त्री&oldid=473749" इत्यस्माद् प्रतिप्राप्तम्