यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपात्¦ त्रि॰ न। पाति पा--रक्षणे शतृ नभ्राडित्यादिना पा॰नजः प्रकृतिभावः।

१ अरक्षके
“नपातो दुर्बहस्य मे” [Page3964-a+ 38] ऋ॰

८ ।

६५ ।

१२
“नपातो अरक्षकस्य” भा॰। नपात् शत्रन्तःइति सि॰ कौ॰ तेन स्वादौ नपान् नपान्तौ इत्यादिरूपम्। न पातयति पाति--क्विप्।

२ अपातके च अस्यनपात् नपातौ नपातः इति भेदः। तनूनपात् तनूर-क्षकः।

३ पुत्रे अपत्ये निरु॰। तस्य पुन्नामनरकनिरा-सकत्वेन पातनाभावहेतुत्वात् तथात्वम्।
“मनोर्नपातोअपसो दधन्विरे” ऋ॰

३ ।

६० ।


“मनोः नपातः पुत्राः” माधवः
“ऋषीणां नपादवृणीतायं यजमानः” यजु॰

२१ ।

६१
“हे ऋषीणां नपात् पुत्रः” वेददी॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपात् [napāt], m.

A grandson (usually restricted to the Vedas), as in तनूनपात्.

A descendant, son.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपात् m. (the former stem only in the strong cases and earlier lang. ; the latter in Class. , but acc. नप्तारम्appears in TS. and AitBr. )descendant , offspring , son (in this meaning esp. in RV. , e.g. अपां न्, ऊर्जो न्, दिवो न्, विमुचो न्etc. )

नपात् m. grandson (in later lang. restricted to this sense) RV. etc.

नपात् m. N. of one of the विश्वेदेवाs MBh. xiii , 4362

नपात् m. path of the gods (?) Mahi1dh. on VS. xix , 56

नपात् m. granddaughter (?) Un2. ii , 96 Sch.

नपात् f. ( त्री)granddaughter SVA1r. L. ([Prob. neither = न+ पत्( Un2. ii , 96 ) nor न+ पात्( Pa1n2. vi , 3 , 75 ) , and of very questionable connection with नभ्, or नह्; cf. Zd. napa1t , naptar ; Gk. ? ; Lat. nepo1t-em ; Angl.Sax. nefa ; H. Germ. ne0vo , ne0ve , Neffe.])

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Napāt in Vedic literature apparently has both the wider sense of ‘descendant,’[१] and the narrower one of ‘grandson’ in the Saṃhitās.[२] In the Brāhmaṇas the word seems hardly to have the sense of ‘descendant’ at all, while it denotes not only ‘grandson,’[३] but also ‘great-grandson’ in the sequence ‘sons, grandsons, great-grandsons’ (putrān, pautrān, naptṝn).[४] ‘Grandson’ is also expressed by Pautra (‘son's son’) in the Atharvaveda and later,[५] while the sense of ‘great-grandson’ is accurately conveyed as early as the Rigveda[६] by Pra-ṇapāt, used beside Napāt, ‘grandson.’ Naptī, the feminine, is practically limited to the Saṃhitās,[७] and denotes ‘daughter.’ The use in the Veda throws no light on the original use of the word.[८]

  1. It is equivalent to ‘son’ in a number of mythological epithets such as apāṃ napāt, ‘son of waters.’
  2. Rv. x. 10, 1, clearly ‘son’;
    vi. 20, 11, may be ‘grandson.’ Most passages, vi. 50, 15;
    vii. 18, 22;
    viii. 65, 12;
    102, 7;
    Vājasaneyi Saṃhitā, xxi. 61;
    Kāṭhaka Saṃhitā, xxii. 2, require ‘descendant.’
  3. As in Aitareya Brāhmaṇa, iii. 48;
    putra-naptāraḥ. ‘sons and grandsons.’ Cf. Nirukta, viii. 5.
  4. Aitareya Brāhmaṇa, vii. 10, 3;
    Āpastamba Śrauta Sūtra, x. 11, 5.
  5. Av. ix. 5, 30;
    xi. 7, 16;
    Aitarey Brāhmaṇa, vii. 10, 3;
    Taittirīya Brāhmaṇa, ii. 1, 8, 3.
  6. Rv. viii. 17, 13, with napāt.
  7. Rv. iii. 31, 1 (Nirukta, iii. 4);
    viii. 2, 42. Cf. i. 50, 9;
    ix. 9, 1;
    14, 5;
    69, 3;
    Av. i. 28, 4;
    ii. 14, 1;
    vii. 82, 6.
  8. Delbrück, Die indogermanischen Verwandtschaftsnamen, 403-405;
    Lanmann, Festgruss an Bo7htlingk, 77.
"https://sa.wiktionary.org/w/index.php?title=नपात्&oldid=500536" इत्यस्माद् प्रतिप्राप्तम्