यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्यम्, त्रि, नभस्येदमित्यर्थे ष्यञ्प्रत्ययः । नभसम्बन्धि । (नाभये हितम् । नाभि + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । “नाभि नभञ्च ।” इति नभादेशः । रथाङ्गम् । “नभ्योऽक्षः । नभ्य- मञ्जनम् । रथनाभावेवेदम् ॥” इति सिद्धान्त- कौमुदी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य¦ त्रि॰ नाभये रथचक्रावयवभेदायहितम् तामर्हति वागवादि॰ यत्
“नाभिर्नभञ्च” पा॰ ग॰ नभादेशः। रथा-दिचक्रावयवहिते

१ तैलादौ

२ तदर्हे च
“तदेतन्नभ्यंयदयमात्मा” शत॰ ब्रा॰

१४ ।

४ ।

३ ।

२३
“तदेव रथचक्र-दृष्टान्तेन स्पष्टयति नाभिश्चक्रापण्डिका नाभ्यै हितंनाभिमर्हतीति वा नभ्यम् तदेतल्लोके प्रसिद्धं चक्रपि-ण्डिकास्थानीयम्, किं तत् यदयमात्मा योऽयं शरी-रम्” भा॰।

३ अक्षे

४ रथचक्रानुगुणे अञ्जने च।
“न-भ्योऽक्षः नभ्यमञ्जनं रथचक्रनाभावेवेदम्” सि॰ कौ॰।
“नभ्योऽक्ष इति सच्छिद्रो रथाङ्गावयवो नाभिस्तदनुप्र-विष्टः काष्ठविशेषोऽक्षः स च तदनुगुणत्वात् नाभयेहितः। अञ्जनं तैलाभ्यङ्गः तदपि स्नेहमयत्वात् नाभयेहितम्” मनो॰। शब्दकल्पद्रुमे नभ्यशब्दस्य नभःप्रकृति-कत्वेन साधनमन्यार्थपरत्वकथनञ्च निर्मूलम्।
“पश्चादु-त्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा मग्यस्थे अभिमन्त्रयतेऽत्ररमेथामिति” कात्या॰ श्रौ॰

८ ।

४ ।


“नध्यमं चक्रस्य फलकंनभ्यम्
“नाभिर्नभं चेति” प्रत्ययसंनियोगेन नाभेर्नभभावःनभ्ये तिष्ठतो नभ्यस्थे मध्यमे च फलके स्थापयेदि-त्यर्थः” कर्कः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य¦ mfn. (-भ्यः-भ्या-भ्यं) Relating to the nave of a wheel, resembling it, &c. E. नभ for नाभि, and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य [nabhya], a. Cloudy, misty. -भ्यम् The central part of a wheel; cf. नाभि. तदेतन्नभ्यम् Bṛi. Up.1.5.15.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य mfn. foggy , moist , cloudy S3a1n3khGr2.

नभ्य n. the centre part of a wheel , the nave AV. Br. etc.

नभ्य n. the middle(603822 -स्थmfn. standing in the -mmiddle) S3Br.

नभ्य mfn. (according to g. गव्-आदिfr. नाभि)belonging to or fit for a nave Un2. iv , 125 Sch.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nabhya, the ‘nave’ of the wheel, is mentioned in the Atharvaveda[१] and later.[२] See also Nābhi.

  1. vi. 70, 3;
    xii. 1, 12.
  2. Aitareya Brāhmaṇa, iv. 15;
    Śatapatha Brāhmaṇa, iii. 5, 3, 20;
    Kauṣītaki Brāhmaṇa, ix. 4;
    Bṛhadāraṇyaka Upaniṣad, i. 3, 23, etc.
"https://sa.wiktionary.org/w/index.php?title=नभ्य&oldid=500543" इत्यस्माद् प्रतिप्राप्तम्