यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभिः, पुं, (नह्यते बध्नाति विपक्षादीनिति । नह बन्धे + “नहो भश्च ।” उणां ४ । १२५ । इति इञ् भश्चान्तादेशः ।) मुख्यनृपः । चक्र- मध्यम् । (यथा, पञ्चतन्त्रे । १ । ९३ । “अरैः सन्धार्य्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्त्तते ॥”) क्षत्त्रियः । इति मेदिनी । भे, ५ ॥ प्रियव्रतराज- पौत्त्रः । (अग्नीध्रस्य पुत्त्रः । यथा, ब्रह्माण्डे । ३५ अध्याये । “तस्य पुत्त्रा बभूबुस्तु प्रजापतिसमा नव । ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥” “नाभये दक्षिणं वर्षं हिमवन्तं पिता ददौ ॥”) गोत्रम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रधा- नम् । इति विश्वः ॥ यथा, रघुः । १८ । २० । “सुतोऽभवत् पङ्कजनाभकल्पं कृत्स्नस्य नाभिर्नृ पमण्डलस्य ॥” महादेवः । यथा, महाभारते । १३ । १७ । ९२ । “नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥”)

नाभिः, पुं स्त्री, (नह बन्धे + इञ् भश्चान्तादेशः ।) प्राण्यङ्गम् । इति मेदिनी । भे, ६ ॥ नाइ इति भाषा । तत्पर्य्यायः । नाभी २ तुन्दकूपी ३ । इति शब्दरत्नावली ॥ उदरावर्त्तः ४ । इति राज- निर्घण्टः ॥ (यथा, पञ्चदश्याम् । ६ । ११७ । “विष्णुर्नाभेः समुद्भूतो वेधाः कमलजस्ततः । विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥”) “स च गर्भस्थस्य सप्तभिर्म्मासैर्भवति ।” इति सुखबोधः ॥ (“तस्य चेन्नाभिः पच्येत तां लोध्र- मधुकप्रियङ्गुदारुहरिद्राकल्कसिद्धेन तैलेनाभ्य- ज्यादेषामेवतैलौषधानां चूर्णेनावचूर्णयेदेषनाडी- कल्पनविधिरुक्तः सम्यक् ॥” इति चरके शरीर- स्थाने अष्टमेऽध्याये ॥) अस्मिन् स्थाने मणि- पुरनामदशदलपद्ममस्ति । यथा, -- “तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् । मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥ मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥” इति तन्त्रम् ॥ कस्तूरिकामदे, स्त्री । इति मेदिनी । भे, ६ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि पुं।

रथचक्रमध्यमण्डलाकारः

समानार्थक:पिण्डिका,नाभि

2।8।56।2।2

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

नाभि पुं।

क्षत्रियः

समानार्थक:मूर्धाभिषिक्त,राजन्य,बाहुज,क्षत्रिय,विराज्,राजन्,नाभि

3।3।137।1।1

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्. सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः॥

पत्नी : क्षत्रियपत्नी

 : राजा

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि¦ पु॰ नह--इञ् मश्चान्तादेशः।

१ क्षत्रिये

२ मुख्यनृपे

३ चक्रमध्यांशे रथचक्रस्थपिण्ड्याम्।

४ आग्नीघ्रनृपपुत्रभेदे

५ तन्नामके वर्षभेदे च
“तस्यानुह वा आत्मजान् स[Page4038-a+ 38] राजवर आग्नीध्रोनाभिकिंपुरुषहरिवर्षेलावृतरम्यकहि-रण्मयकुरुमद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत्। आ-ग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहनन वलो-पेताः पित्रा विभक्ता आत्मतुल्यनामानि यथामागंजन्वुद्वीपवर्षाणि बिभेजुः” भाग॰

५ ।

२ ।

२१
“नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्माऽय-जत्”

५ ।

३ ।

१ भारतवर्षस्यैव जम्बुद्वीपवर्षमध्यस्थितत्वात्नाभिसंज्ञा नाभिवर्षशब्दे वक्तव्यकारणान्तराच्च तथा वा।

६ प्राण्यङ्गे (नाइ) पुंस्त्री मेदि॰ स्त्रियां ङीप् वा।

७ उदरावर्त्ते (गों ड) राजनि॰। सुषुमृणान्तर्गते नाभि-ख्याने च मणिपूरं चक्रं यथाह तन्त्रसारे
“तदूर्द्ध्वेनाभिदेशे तु मणिपूरं महाप्रभम्। मेघामं विद्यु-दाभञ्च बहुतेजोम ततः। मणिवद्भिन्नं तत् पद्मंमणिपूरं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफान्ता-क्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम्” इति।

८ मृगनाभिजाते मृगमदे मेदि॰।
“प्राप्तना-भिनदमज्जनमाशु” माघः
“प्राप्तनाभिह्रदेति” पाठःछन्दोमञ्जरीसम्मतः। पुंस्त्वे
“समुच्छ्वसत्पङ्कजकोषको-मलैरुपाहितश्रीण्युपनीवि नाभिभिः” किरा॰। श्रेष्ठ-नृपे
“उपगतोऽपि हि मण्डलनाभिताम्” रघुःसोमधारास्रावणार्थं दशापवित्रस्य मध्ये आबध्यमा-नायां

७ स्रुवि च।
“अवधूय पवित्रमुदग्दशमवाङ्नाभि वितनुयुः” ताण्ड्य॰ ब्रा॰

१ ।

२ ।

७ भाष्यधृतद्राह्मायणसूत्रम्। संज्ञायामेतदन्तस्य अच् समा॰। पद्मनामःहिरण्यनाभ इत्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि¦ f. (-भिः-भी)
1. The nave of a wheel.
2. Musk. mf. (-भिः or भी) The navel, m. (-भिः)
1. An emperor, a sovereign, a lord, para- mount.
2. The centre, focus, chief point.
3. A king, a chief.
4. A Kshetriya or Hindu of the regal and military tribe.
5. The son of PRIYAVRATA.
6. A race, a family. E. नह् to bind, Una4di affix इञ्, and भ substituted for ह।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि [nābhi] भी [bhī], भी m., f. [नह्-इञ् भश्चान्तादेशः cf. Uṇ.4.125]

The navel; गङ्गावर्तसनाभिर्नाभिः Dk.2. &c.; निम्ननाभिःMe.84,28; R.6.52; अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् Praśn. Up.

Any navel-like cavity. -m.

The nave of a wheel; अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ Pt.1.81.

The centre, focus, chief point; समुद्रनाभ्यां शाल्वो$भूत् सौभमास्थाय शत्रुहन् Mb.3.2.17.

Chief, leader, head; कृत्स्नस्य नाभिर्नृपमण्डलस्य R.18.2.

Near relationship, community (of race &c.); as in सनाभि q. v.

A paramount sovereign or lord; उपगतो$पि च मण्डलनाभिताम् R.9.15.

A near relation.

A Kṣatriya

Home.

A field; Nm. -भिः f. Musk. (i. e. मृगनाभी). [N. B. नाभि at the end of Bah. comp. becomes नाभ when the comp. is used as epithet; as पद्मनाभः.] -Comp. -आवर्तः the cavity of the navel. -कण्टकः, -कूपिका, -गु (-गो) -लकः ruptured navel. -गन्धः the odour of the musk; नाभिगन्धैर्मृगाणाम् Me.54. -जः, -जन्मन् m.,-भूः epithets of Brahmā.

नाडी, नालम् the umbilical cord; तदङ्कशय्याच्युतनाभिनाला R.5.7.

rupture of the navel. -मूलम् the part of the body immediately under the navel.

वर्धनम् cutting or division of the umbilical cord. प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते Ms.2. 29.

rupture of the navel.

corpulency. -वर्षम् N. of one of the nine वर्षs belonging to Jambudvīpa and named after Nābhi, the son of Agnīdhra. -वीथिः a road proceeding from the central part of a village or town; Kāmikāgama 25.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि f. (prob. fr. 1. नभ्, " to burst asunder or into a hole " ; ifc. f( इor ई). Va1m. v , 49 )the navel (also -nnavel-string See. -कृन्तन) , a navel-like cavity RV. etc. etc. (in later language also m. and f( भी). )

नाभि f. the nave of a wheel ib. (also m. L. , and 605657 भीf. )

नाभि f. centre , central point , -ppoint of junction or of departure , home , origin , esp. common -oorigin , affinity , relationship

नाभि f. a near relation or friend ib. ( m. L. )

नाभि f. musk:(= मृर-न्) L.

नाभि m. or f. musk-deer Megh. 53 (?) BhP.

नाभि m. a chief (= central point) of( gen. ) Ragh. xviii , 19 (See. मण्डल-नाभि-ता)

नाभि m. a sovereign or lord paramount(= मुख्य-राज्) L.

नाभि m. a क्षत्रियL.

नाभि m. N. of a grandson of प्रिय-व्रत(son of अग्नीध्रand father of ऋषभ) Pur.

नाभि m. of the father of ऋषभ(first अर्हत्of the present अवसर्पिणी) L. [ cf. Angl.Sax. nafu , nafela ; Germ. naba , Nabe , nabolo , Nabel ; Eng. nave , navel.]

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the eldest of अग्नीध्र and of the country, हिमाह्व; married मेरुदेवी; performed a sacrifice for the birth of a son; the Lord appeared in the course of the sacrifice and promised to be born as his son; this was ऋषभ the eighth अवतार् of विष्णु फलकम्:F1:  भा. I. 3. १३; II. 7. १०; V. 2. १९; 3. 1-2, १७-20; 4. 1-3; XI. 2. १५; Br. II. १४. ४५, ५९-60; वा. ३३. ३८, ४१, ५०; Vi. II. 1. १६ and १८, २७.फलकम्:/F after he came of age, नाभि had ऋषभ installed on the throne, and left with his queen for विशाला for tapas and having propitiated नारायण became a जीवन्मुक्त। फलकम्:F2:  भा. V. 4. 3-5.फलकम्:/F [page२-225+ ३३]
(II)--a pupil of कुशुमि. Br. II. ३५. ४३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Nābhi develops from the literal sense of ‘navel’ the figurative meaning of ‘relationship,’[१] or, concretely, ‘relation.’[२]

2. Nābhi, ‘nave’ of a chariot wheel, is mentioned in the Rigveda[३] and later.[४] See also Ratha, and cf. Nabhya.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि स्त्री.
नाभि,‘पवित्र’नाम वाले शोधक में स्थित एक छिद्र, आप.श्रौ.सू.12.13.1; ‘दशापवित्र’ का मध्य भाग जहाँ श्वेत रंग के ऊन का जूड़ा लगाया जाता है, द्रा.श्रौ.सू. (इण्डेक्स); (दीक्षित के शरीर की) नाभि, श्रौ.को. (सं.) .33; गाड़ी की नाभि,बौ.शु.सू. 5.19; एक माप का नाम=64 अंगुल, आप.श्रौ.सू.1०.19.

  1. i. 105, 9;
    164, 33;
    ii. 3, 9;
    40, 4, etc.;
    Av. xii. 1, 40;
    Vājasaneyi Saṃhitā, x. 8;
    xi. 12;
    xx. 1, etc.
  2. Rv. i. 163, 12;
    vi. 47, 28;
    Vājasaneyi Saṃhitā, xiii. 42-44. 50, etc.
  3. v. 43, 8;
    vi. 39, 4;
    viii. 41, 6.
  4. Av. iii. 30, 6;
    x. 8, 34;
    xi. 7, 4;
    Kāṭhaka Saṃhitā, xi. 4;
    Bṛhadāraṇyaka Upaniṣad, ii. 5, 11;
    Chāndogya Upaniṣad, vii. 15, 1;
    Aitareya Āraṇyaka, iii. 2, 4;
    Kauṣītaki Upaniṣad, iii. 8.
"https://sa.wiktionary.org/w/index.php?title=नाभि&oldid=500607" इत्यस्माद् प्रतिप्राप्तम्