संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिनम् क्ली, (नल्यते इति । नल बन्धे + “बहुल- मन्यत्रापि ।” उणां । २ । ४९ । इति इनच् ।) पद्मम् । इत्यमरः । १ । १० । ३९ ॥ (यथा, भागवते । २ । ६ । २२ । “यदास्य नाभ्याम्नलिनादहमासं महात्मनः । नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥”) नीलिका । जलम् । इति हेमचन्द्रः । ४ । २२६ ॥

"https://sa.wiktionary.org/w/index.php?title=नलिनम्&oldid=506749" इत्यस्माद् प्रतिप्राप्तम्