यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम्ब¦ पु॰ नास्ति अम्बः कर्षणादिजन्यप्राणिहिंसा यत्र नश-ब्देन समासः। अकृष्टपच्ये स्वयंजाते व्रीहौ
“अथ मित्राय सत्याय नाम्बानां चरुं निर्वपतितदेनं मित्र एव सत्यो ब्रह्मणे सुवत्यथ यन्नाम्बानां भ-वति वरुण्या वा एता ओषधयो याः कृष्टे जायन्ते अथैतेमैत्रा यन्नाम्बास्तन्नाम्बानां भवति” शत॰ व्रा॰

५ ।

३३ ।


“नाम्बा नाक अकृष्टपच्याः स्वयंजाता व्रीहयः कृष्ट-क्षेत्रोत्पन्ना ओषधयो वरुण्याः कर्षणादिलक्षणहिंसास-{??}न्धात्” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम्ब m. a species of grain MaitrS. S3Br. ( आम्बTS. Ka1t2h. )

नाम्ब mf( ई)n. consisting of नाम्बKa1tyS3r.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāmba is the name of a kind of grain mentioned in the Śatapatha Brāhmaṇa.[१] Āmba is the form of the word in the Taittirīya Saṃhitā[२] and the Kāṭhaka Saṃhitā.[३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाम्ब पु.
चावल की एक प्रजाति का नाम,का.श्रौ.सू. 15.4.12 (अकृष्टपच्या व्रीहयो नाम्बाः) (देवसूहवींषि, चरु)।

  1. v. 3, 3, 8.
  2. i. 8, 10, 1.
  3. xv. 15.
"https://sa.wiktionary.org/w/index.php?title=नाम्ब&oldid=478861" इत्यस्माद् प्रतिप्राप्तम्