संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा, स्त्री, (नासते शब्दायते इति । नास शब्दे + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । ततष्टाप् । नास्यतेऽनयेति । नास + करणे घञ् वा ।) नासिका । नाक् इति भाषा । सा च गर्भस्थबालकस्य पञ्चभिर्मासैर्भवति । इति सुखबोधः ॥ तस्याः शुभाशुभलक्षणं यथा, -- “शुकनासः सुखी स्याच्च शुष्कनासेऽतिजीवनम् । छिन्नाग्ररूपनासः स्यादगम्यागमने रतः ॥ दीर्घनासे च सौभाग्यं चौर आकुञ्चितेन्द्रियः । स्त्रीमृत्युश्चिपिटनास ऋजुर्भाग्यवतां भवेत् ॥ अल्पच्छिद्रा सुपुटा च अवक्रा च नृपेश्वरे । क्रूरे दक्षिणवक्रा स्याद्धनिनाञ्च क्षुतं सकृत् ॥” इति गरुडपुराणम् ॥ द्वारोपरिस्थितदारु । झान् काठ इति कपालि इति च भाषा । इत्यमरः । २ । २ । १३ ॥ वासक- वृक्षः । इति रजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा स्त्री।

द्वारस्तम्भोपरिस्थितदारुः

समानार्थक:नासा

2।2।13।2।2

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

नासा स्त्री।

नासिका

समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका

2।6।89।2।4

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा¦ स्त्री नास--शब्दे भावे अ।

१ शब्दे बा॰ करणे अ।

२ नासिकायां

३ गन्धग्राहकेन्द्रियभेदे च। द्वारोपस्थितकाष्ठे (झनकाठ) (कपालि) ख्याते

४ पदार्थे अमरः

५ वासकवृक्षे राजनि॰ तत्पुष्पस्य नासाकृतित्वात्तस्यतथात्वम्। नासायाः शुभाशुभलक्षणं गारुडे उक्तं यथा
“शुकनासः सुखी स्याच्च शुकनासेऽतिजीवनम्। छिन्नाग्ररूपनासः स्यादगम्यागमने रतः। दीर्घनासे चसौमाग्यं चौर आकुञ्चितेन्द्रियः। स्त्रीमृत्युश्चिपिटनास[Page4051-a+ 38] ऋजुर्भाग्यवतां भवेत्। अल्पच्छिद्रा सुपुटा च अवक्रा चनृपेश्वरे। क्रूरे दक्षिणवक्रा स्याद्धनिनां च क्षुतं सकृत्” इति गरुडपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा¦ f. (-सा)
1. The nose.
2. The upper timber of a door.
3. The trunk of an elephant. E. णस् to sound, to stand, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा [nāsā], [नास्-भावे अ]

The nose; स्फुरदधरनासापुटतया U.1.29; प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ Bg.5.27.

The trunk of an elephant.

The upper timber of a door.

A sound. -Comp. -अग्रम् the tip of the nose; त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ Māl.1.1. -अन्तिक a. reaching to the nose (a stick); स्यात्तु नासान्तिको विशः (दण्डः) Ms.2.46. -छिद्रम्, -रन्ध्रम्, -विवरम्, -विरोकः a nostril; नासाविरोकपवनोल्लसितं तनीयः Śi.5.54. -छिन्नी f. N. of a bird with a divided beak. -दक्षिणावर्तः Wearing the nose ornament in the right nostril (showing abundant wealth and progeny). -दारुः n. the upper timber of a door-frame. -नाहः the thickening of the membrane of the nose. -परिस्रावः running at the nose, a running cold. -पुटः, -पुटम् a nostril. ˚मर्यादा the septum of the nose. -वंशः the bridge of the nose.-वामावर्तः Wearing the nose-ornament in the left nostril (as a mark of sorrow or childlessness). -वेधः perforation of the nose. -स्रावः a running cold. नासिकः (-कम्) N. of a sacred place in the Bombay state.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा f. the nose (either du. e.g. AV. v , 23 , 3 , or sg. Mn. MBh. etc. ; ifc. f( आ). MBh. R. etc. )

नासा f. proboscis(See. गज-न्)

नासा f. = -दारु(below) L.

नासा f. Gendarussa Vulgaris L. (See. 3. नस्and नासिका).

"https://sa.wiktionary.org/w/index.php?title=नासा&oldid=500627" इत्यस्माद् प्रतिप्राप्तम्