यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवारः, पुं, (नि + वृ + घञ् उपसर्गस्य दीर्घत्वं च ।) तृणधान्यभेदः । इत्यमरः । २ । ९ । २५ ॥ उडीधान इति वङ्गभाषा । तीनी इति हिन्दी- भाषा । तत्पर्य्यायः । अरुण्यधान्यम् २ मुनि- धान्यम् ३ तृणोद्भवम् ४ अरण्यशालिः ५ । (यथा, शाकुन्तले । १ अङ्के । “नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणा- मधः ॥”) अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । पवि- त्रत्वम् । पथ्यत्वम् । लघुत्वञ्च । इति राज- निर्घण्टः ॥ तन्नामगुणाः “प्रसाधिका तु नीवारस्तृणान्तमिति च स्मृतम् । नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ॥” इति भाषप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार पुं।

श्यामाकादितृणधान्यानि

समानार्थक:तृणधान्य,नीवार

2।9।25।1।2

तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका। अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार¦ पु॰ नि + वृ--घञ् दीर्घः। तृणधान्यभेदे
“नीवार-साकादिकडङ्गरीयैः”
“अपत्यैरिव नीवारभागधेयोचितै-र्मृगैः” रघुः
“नीवारफलमूलाशानृपीनप्यति शेरते” भट्टिः। स च कुधान्यं यथोक्तं सुश्रुते
“कोर-दूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणुयवप्रभृतयः कुधान्यविक्षेषाः। उष्णाः कषायमधुरा-सूच्चाः कटुविपाकिनः। श्लेष्मन्ना बद्धनिष्यन्दावातपि-त्तप्रकोपणाः। कवायमधुरास्तेषां शीतपित्तापहाःस्मृताः। नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्” भावप्र॰। स्वार्थे क। तत्रार्के
“नीवारकादयो श्रुद्धादयश्चसमासेन कषायोवर्गः” सुश्रु॰। [Page4137-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार¦ m. (-रः) Rice growing wild or without cultivation. E. नि before, वृ to be, aff. घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवारः [nīvārḥ], Rice growing wild or without cultivation; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś.1.14; R.1.5; 5.9,15; (also नीवारक).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार m. ( ifc. f( आ). )wild rice (sg. the plant ; pl. the grains) VS. S3Br. MBh. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kind of corn for श्राद्ध; फलकम्:F1: M. १५. ३५.फलकम्:/F used as food by foresters and offered by शकुन्तला to दुष्यन्त. फलकम्:F2: भा. IX. २०. १४.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīvāra, ‘wild rice,’ is mentioned in the Yajurveda Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Kāṭhaka Saṃhitā, xii. 4;
    Maitrāyaṇī Saṃhitā, iii. 4, 10;
    Vājasaneyi Saṃhitā, xviii. 12.
  2. Śatapatha Brāhmaṇa, v. 1, 4, 14;
    3, 3, 5;
    Taittirīya Brāhmaṇa, i. 3, 6, 7, etc.

    Cf. Zimmer, Altindisches Leben, 240.
"https://sa.wiktionary.org/w/index.php?title=नीवार&oldid=473798" इत्यस्माद् प्रतिप्राप्तम्