यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहारः, पुं, (निर्ह्रियते इति । नि + हृ + घञ् । उपसर्गस्य घञीति दीर्घत्वम् ।) घनीभूतशिशि- रम् । तत्पर्य्यायः । अवश्यायः २ तुषारः ३ तुहिनम् ४ हिमम् ५ प्रालेयम् ६ महिका ७ । इत्यमरः । १ । ३ । १८ ॥ खजलम् ८ निशा- जलम् ९ । इति त्रिकाण्डशेषः ॥ निहारः १० मिहिका ११ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २२८ । २ । “खाण्डवञ्च वनं सर्व्वं पाण्डवो बहुभिः शरैः । प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥”) अस्य गुणः । कफवायुवर्द्धकत्वम् । इति राज- वल्लभः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार पुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।2

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार¦ पु॰ निह्रियते नि + हृ--कर्मणि घञ दीर्घः। घनीभूते

१ शिशिरे

२ हिमे च अमरः
“नीहारजालमलिनाः पुनरु-क्तसान्द्राः” माघः वृ॰ र॰ टीकोक्ते त्रयोविंशतिरगणात्मके

२ दण्डकभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार¦ m. (-रः)
1. Frost, hoar-frost.
2. Heavy dew.
3. Evacuation. E. नि before, हृ to steal or take, aff. कर्मणि घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहारः [nīhārḥ], [नि-हृ कर्मणि घञ् दीर्घः]

Fog, mist; नीहारमग्नो दिनपूर्वभागः R.7.6; Y.1.15; Ms.4.113; नीहारधूमार्कानला- निलानाम् Yogagrantha.

Hoar-frost, heavy dew.

Evacuation. -Comp. -करः the moon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार/ नी--हार m. (once n. )mist , fog , hoar-frost , heavy dew RV. etc. (See. नि-हारunder नि-हृ)

नीहार/ नी--हार m. evacuation(See. निर्-ह्)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the place where elephants of the four quar- ters throw out the waters in different ways. Br. II. २२. ५२.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīhāra, ‘mist,’ occurs in the Rigveda[१] and later.[२]

  1. x. 82, 7.
  2. Taittirīya Saṃhitā, vii. 5, 11, 1;
    Kāṭhaka Saṃhitā, xxviii. 4;
    Vājasaneyi Saṃhitā, xxii. 26;
    xxv. 9;
    Av. vi. 113, 2;
    xviii. 3, 60;
    Taittirīya Āraṇyaka, i. 10, 7;
    vi. 4, 1;
    Chāndogya Upaniṣad, iii. 19, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=नीहार&oldid=473800" इत्यस्माद् प्रतिप्राप्तम्