सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

नृत्य धातु परस्मै पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः नृत्यति नृत्यतः नृत्यन्ति
मध्यमपुरुषः नृत्यसि नृत्यथः नृत्यथ
उत्तमपुरुषः नृत्यामि नृत्यावः नृत्यामः

Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

यत् सम्पाद्यताम्

नृत्यम्- नर्तयितुम् योग्यम्

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

नर्तयितुम्

त्वा सम्पाद्यताम्

नृत्तयित्वा

References सम्पाद्यताम्






यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्यम्, क्ली, (नृत् + “ऋदुपधाच्चाकॢपिचृतेः ।” २ । १ । ११० । इति क्यप् ।) तालमानरसा- श्रयसविलासाङ्गविक्षेपः । नाच इति भाषा । तत्पर्य्यायः । ताण्डवम् २ नटनम् ३ नाट्यम् ४ लास्यम् ५ नर्त्तनम् ६ । इत्यमरः । ४ । ७ । १० ॥ नृत्तम् ७ । उद्धृतं नृत्यं ताण्डवम् । सुकुमारन्तु लास्यम् । भावाश्रयं नृत्तम् । ताललयाश्रयं नृत्यमिति भेदोऽत्र नादृतः । इति भरतः ॥ नाटः ८ लासः ९ लास्यकम् १० नृतिः ११ इति शब्दरत्नावली ॥ * ॥ तस्य लक्षणादि यथा, -- “देवरुच्या प्रतीतो यस्तालमानरसाश्रयः । सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः ॥ * ॥ ताण्डवञ्च तथा लास्यं द्बिविधं नृत्यमुच्यते । पेवलिर्बहुरूपञ्च ताण्डवं द्बिविधं मतम् ॥ अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता । यत्र सा पेवलिस्तस्याः सङ्गादेशीति लोकतः ॥ छेदनं भेदनं यत्र बहुरूपा मुखावली । ताण्डव बहुरूपन्तद्बारुणागलमुद्बतम् ॥ * ॥ छरितं यौवतञ्चेति लास्यं द्विविधमुच्यते । यत्राभिनयाद्यैर्भावै रसैराश्लेषचुम्बनैः ॥ नायिकानायकौ रङ्ग नृत्यतश्छुरितं हि तत् ॥ मधुरं बद्धलीलाभिर्नटीभिर्यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ * ॥ गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते ॥” इति सङ्गीतदामोदरः ॥ अरूपस्य नृत्यं व्यर्थम् । यथा, -- “नृत्येनालमरूपेण सिद्धिर्नाट्यस्य रूपतः । चार्व्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बना ॥” इति मार्कण्डेयपुराणम् ॥ विष्णुगृहे नृत्यफलं यथा, -- “नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ! । मनुजा येन गच्छन्ति छित्वा संसारसागरम् ॥ त्रिंशद्वर्षसहस्राणि त्रिंशद्बर्षशतानि च । पुष्करद्वीपमासाद्य मोदते वै यदृच्छया ॥ पुष्कराच्च परिभ्रष्टः स्वच्छन्दगमनालयः । फलं प्राप्नोति सुश्रोणि ! मम कर्म्मपरायणः ॥ रूपवान् गुणवान् शूरः शीलवान् सुपथे स्थितः । मद्भक्तश्चैव जायेत संसारपरिमोचितः ॥” इति वाराहे शौकरमाहात्म्यम् ॥ “दृष्ट्वा संपूजितं देवं नृत्यमानोऽनुमोदयेत् । असंशयमतिः शुद्धः परं ब्रह्म स गच्छति ॥” इत्यग्निपुराणम् ॥ अपि च । द्बारकामाहात्म्ये श्रीभागवते । “यो नृत्यति प्रहृष्टात्मा भावैर्बहुसुभक्तितः । स निर्द्दहति पापानि जन्मान्तरशतेष्वपि ॥” हरिभक्तिसुधोदये । “बहुधोत्सार्य्यते हर्षाद्विष्णुभक्तस्य नृत्यतः । पद्भ्यां भूमेर्दिशोऽक्षिभ्यां दोर्भ्याञ्चामङ्गलं दिवः ॥” विष्णुधर्म्मोत्तरे । “नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् । स्वयं नृत्येन संपूज्य तस्यैवानुत्तरो भवेत् ॥” अन्यत्र च नारदोक्तौ । “नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् । उड्डीयन्ते शरीरस्थाः सर्व्वे पातकपक्षिणः ॥” इति हरिभक्तिविलासः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्य नपुं।

नृत्यम्

समानार्थक:ताण्डव,नटन,नाट्य,लास्य,नृत्य,नर्तन

1।7।10।1।5

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्.।

वृत्तिवान् : नर्तकी,नटः

 : नृत्यविशेषः

पदार्थ-विभागः : , क्रिया

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्य¦ n. (-त्यं) Dancing, acting, the actor's practice in general. E. नृत् to dance, aff. क्यप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्य n. dancing , acting , gesticulation , pantomime MBh. Var. Ka1v. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--dancing; part of विशोकद्वादशिव्रत; फलकम्:F1: M. ८२. २९.फलकम्:/F in con- nection with tree rituals; फलकम्:F2: Ib. २३२. १५.फलकम्:/F in connection with वास्तु for palace building. फलकम्:F3: Ib. २६८. ३४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नृत्य&oldid=500719" इत्यस्माद् प्रतिप्राप्तम्