यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधस्¦ पु॰ नु--असि धुट् च। ऋषिभेदे। तेन दृष्टं सामअण्। नौधस सामभेदे न॰ तच्च माध्यन्दिनसवनेगेयेषुसप्तसु सूक्तेषु षष्ठम् साम यथोक्तं सामसंहितासायण-भाष्ये
“एवमन्यस्मिन् सवने सप्त सूक्तानि तेषु गायत्र-माहीयवं चेति द्वे सामनी, द्वितीये रौरवं यौधाजयंच तृतीये औशनम्, चतुर्थे रथन्तरम्, पञ्चमे वामदेव्यम्,षष्ठे नौधसम्, सप्तमे कालेयम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधस्¦ m. (-धाः) The name of a saint. E. नु to praise, असि Una4di aff. and धुट augment.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधस् m. (according to Un2. iv , 225 fr. 4. नु?)N. of a ऋषिalso called गौतम( RV. Anukr. )or काक्षीवत( Ta1n2d2Br. ) RV. i , 61 , 14 ; 64 , 1 ; 124 , 4 (See. Nir. iv , 16 ).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NODHAS : A muni who lived in the Ṛgvedic period. He achieved all his desires by praising the Devas. (Ṛgveda)


_______________________________
*1st word in right half of page 543 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nodhas is the name of a poet who is mentioned in the Rigveda,[१] and to whom certain of its hymns are ascribed.[२] In the Pañcaviṃśa Brāhmaṇa[३] he is called Kākṣīvata, a ‘descendant of Kakṣīvant.’ Ludwig[४] regards him as contemporary with the defeat of Purukutsa. He was a Gotama.[५]

  1. i. 61, 14;
    62, 13;
    64, 1, and 124, 4, according to Nirukta, iv. 16.
  2. Aitareya Brāhmaṇa, vi. 18;
    Rv. i. 58-64 are ascribed to him in the Anukramaṇī (Index).
  3. vii. 10, 10;
    xxi. 9, 12. Cf. Aitareya Brāhmaṇa, iv. 27;
    viii. 12. 17;
    Av. xv. 2, 4;
    4, 4.
  4. Translation of the Rigveda, 3, 110.
  5. Rv. i. 62, 13;
    Max Müller, Sacred Books of the East, 32, 125. For the controversy as to the meaning of Rv. i. 124, 4, see Oldenberg, Ṛgveda-Noten, 1, 137. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 33.
"https://sa.wiktionary.org/w/index.php?title=नोधस्&oldid=473812" इत्यस्माद् प्रतिप्राप्तम्