यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोतमः, पुं, (गोभिर्ध्वस्तं तमो यस्य । पृषोदरादि- त्वात् साधुः । एतन्निरुक्तिर्यथा, महाभारते । १३ । ९३ । ९५ । “गोदमोऽहमतोऽधूमोऽदमस्ते समदर्शनात् । गोभिस्तमो मम ध्वस्तं जातमात्रस्य देहतः । विद्धि मां गोतमं कृत्ये यातुधानि ! निबोध माम् ॥”) गौतममुनिः । स तु ब्रह्मपुत्त्रः । इति गया- माहात्म्ये वायुपुराणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोतम¦ पु॰ गोभिस्तमोध्वस्तं यस्य पृषो॰।

१ मुनिभेदे तन्नामनि-रुक्तिः भा॰ आनु॰

९३ अ॰ यथा
“गोतमोऽयं मतोऽधूमो-दमस्ते मम दर्शनात्। गोभिस्तमोमम ध्वस्तं जातमात्रस्यदेहतः। विद्धि मां गोतमं कृत्ये यातुधानि! निबोधमे” इति। स च श्वेतवराहकल्पे व्रह्मणो मानसः पुत्रःयथाह वायु॰ गया॰

२ अ॰
“ब्रह्मा संभृतसंभारो मानसानृत्विजोऽसृजत्” इत्युपक्रमे
“सृकपालं गोतमञ्च तथावेदशिरोव्रतम्”। इति। स च गोत्रप्रवर्त्तकः गोत्रशब्देदृश्यम्। गोतमस्यापत्यम् ऋष्यण्। गौतम तद्वंश्येप्रबरप्रवर्त्तके ऋषिभेदे बह्वर्थे तस्य लुक् गोतमाः। गौ-तमशब्देऽधिकं वक्ष्यते आर्षशब्दे

८२

७ पृ॰ उदा॰ दृश्यम्। गोतमवश्याश्चाङ्गिरसगोत्रोत्पन्ना दश तद्भेदास्त्रत्रैवदृश्याः। अतिशयेन गौः जडत्वात् तमप्।

२ अतिजडेपुंस्त्री।
“मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम्। गोतमं तमवेतैव यथा वेत्य तथैव सः” नैष॰ चार्वाको-क्तिः। तस्य चान्वीक्षिकीविद्याप्रकाशकत्वमक्षपादशब्दे

४३ पृ॰ दृश्यम् तच्छब्दे एव तच्छास्त्रप्रतिपाद्याद्य क्तम्। तस्य छात्रः गौतम गोतमच्छात्रे गौरा॰ ङीष्। गोतमीतद्भार्य्यायां शतानन्दमातरि

३ अहल्यायाम् स्त्री

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोतम¦ m. (-मः) The name of a sage belonging to the family of ANGIRAS father of SATANANDA; also गौतम। गोभिस्तमो ध्वस्तं यस्य पृषोदरादित्वात् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोतमः [gōtamḥ], 1 N. of a sage belonging to the family of Aṅgiras, father of Śatānanda and husband of Ahalyā.

N. of a sage, the founder of Nyāya philosophy; मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं तमवेक्ष्यैव N. 17.75.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोतम/ गो--तम m. ( गो-)(superl.) N. of a ऋषिbelonging to the family of अङ्गिरस्with the patr. राहू-गण(author of RV. i , 74-93 ) RV. AV. S3Br. i , xi , xiv Shad2vBr. etc.

गोतम/ गो--तम m. (for गौत्)N. of the chief disciple of महा-वीर

गोतम/ गो--तम m. of a lawyer(See. गौतम)

गोतम/ गो--तम m. of the founder of the न्यायphil.

गोतम/ गो--तम m. " the largest ox " and " N. of the founder of न्यायphil. " Naish. xvii , 75

गोतम/ गो--तम m. N. of a son of कर्णिकBuddh.

गोतम/ गो--तम m. ? MBh. xiii , 4490 (See. -दम)

गोतम/ गो--तम m. pl. ( Pa1n2. 2-4 , 65 ) the descendants of the ऋषिगोतमRV. A1s3vS3r. xii , 10 La1t2y.

गोतम/ गो--तम n. a kind of poison Gal.

गोतम/ गो-तम etc. See. गो, p. 364 , col. 2.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GOTAMA : A sage named Gotama, son of Rahūgaṇa, is found everywhere in Ṛgveda. The seventyfourth sūkta in the thirteenth anuvāka of the first maṇḍala of Ṛgveda is composed by this sage. There are many other sūktas also in his name. This sage is not the Gautama, husband of Ahalyā, who made Sūkta 58, Anuvaka 11, Maṇḍala 1 of Ṛgveda.

Once this Gotama tired of thirst asked the Maruts for some water. The Maruts took a huge well to his side and poured water into a big pot. (Sūktas 86, 87, Anuvāka 14, Maṇḍala 1, Ṛgveda).

It was Aśvinīdevas who took the well to Gotama. (Sūkta 116, Anuvaka 17, Maṇḍala 1, Ṛgveda).


_______________________________
*17th word in left half of page 295 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gotama is mentioned several times in the Rigveda,[१] but never in such a way as to denote personal authorship of any hymn.[२] It seems clear that he was closely connected with the Aṅgirases, for the Gotamas frequently refer to Aṅgiras.[३] That he bore the patronymic Rāhūgaṇa is rendered probable by one hymn of the Rigveda,[४] and is assumed in the Śatapatha Brāhmaṇa,[५] where he appears as the Purohita, or domestic priest, of Māthava Videgha, and as a bearer of Vedic civilization. He is also mentioned in the same Brāhmaṇa[६] as a contemporary of Janaka of Videha, and Yājñavalkya, and as the author of a Stoma.[७] He occurs, moreover, in two passages of the Atharvaveda.[८]

The Gotamas are mentioned in several passages of the Rigveda,[९] Vāmadeva and Nodhas being specified as sons of Gotama. They include the Vājaśravases. See also Gautama.

  1. Rv. i. 62, 13;
    78, 2;
    84, 5;
    85, 11;
    iv. 4, 11.
  2. Oldenberg. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 215.
  3. Cf. Rv. i. 62, 1;
    71, 2;
    74, 5;
    75, 2;
    78, 3;
    iv. 2, 5;
    16, 8, etc.
  4. Rv. i. 78, 5. Cf. Oldenberg, loc. cit., 236, n. 1.
  5. i. 4, 1, 10 et seq.;
    xi. 4, 3, 20. The former passage is wrongly cited by Sāyaṇa on Rv. i. 81, 3. See Weber, Indische Studien, 2, 9, n.
  6. xi. 4, 3, 20.
  7. xiii. 5, 1, 1;
    Āśvalāvana Śrauta Sūtra, ix. 5, 6;
    10, 8, etc.
  8. iv. 29, 6;
    xviii. 3, 16. See also Ṣaḍviṃśa Brāhmaṇa in Indische Studien, 1, 38;
    Bṛhadāraṇyaka Upaniṣad, ii. 2, 6.
  9. i. 60, 5;
    61, 16;
    63, 9;
    77, 5;
    78, 1;
    88, 4;
    92, 7;
    iv. 32, 9. 12;
    viii. 88, 4. Cf. Āśvalāyana Śrauta Sūtra, xii. 10.

    Cf. Ludwig, Translation of the Rigveda, 3, 110, 123;
    Weber, Indische Studien, 1, 170, 180;
    Geldner, Vedische Studien, 3, 151, 152.
"https://sa.wiktionary.org/w/index.php?title=गोतम&oldid=499365" इत्यस्माद् प्रतिप्राप्तम्