यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोम, त् क श्लाघने । इति कविकल्पद्रुमः ॥ अदन्त चुरा०-पर०-सक०-सेट् ।) अतुस्तोमत् । इति दुर्गादासः ॥

स्तोमः, पुं, (स्तु + मन् ।) समूहः । इत्यमरः । २ । ५ । ३९ ॥ (यथा, उत्तररामचरिते । १ अङ्के “ऋषोणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥”) यज्ञः इति हेमचन्द्रः ॥ स्तवः । इति चाभरः । ३ । ३ । २४१ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोम पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।2।1

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

स्तोम पुं।

स्तुतिः

समानार्थक:स्तव,स्तोत्र,स्तुति,नुति,वर्ण,स्तोम

3।3।141।2।1

शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः। स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

पदार्थ-विभागः : , गुणः, शब्दः

स्तोम पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

3।3।141।2।1

शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः। स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोम¦ आत्मगुणाविष्करणे अद॰ चु॰ उभ॰ अक॰ सेट्। स्तो-मयति--ते अतुस्तोमत्--त। बह्वच्कत्वात् न षोपदेशः।

स्तोम¦ पु॰ स्तोम--अच् स्तु--मन् वा।

१ समूहे अमरः।

२ यज्ञेहेमच॰।

३ स्तवे

४ स्तुतिभेदे

५ मस्तक

६ धने

७ शस्ये

८ लौहाग्रदण्डे च न॰

९ वक्रे त्रि॰।
“नारावशंसेनस्तोमेन” यजु॰

३ ।

५३
“अयं स्तोमान् पप्रच्छ ऋ॰

१ ।

१४ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोम¦ mfn. (-मः-मा-मं) Crooked, bent. m. (-मः)
1. A heap, a number, [Page810-a+ 60] a multitude, a quantity.
2. Sacrifice, oblation.
3. A Soma libation.
4. Praise, eulogium. n. (-मं)
1. The head.
2. Wealth.
3. Grain, corn.
4. Praise.
5. A stick or staff bound with iron. E. ष्टु to praise, मन् Una4di aff.; or स्तोम् to praise, &c., aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोमः [stōmḥ], [स्तु-मन् Uṇ.1.137]

Praise, eulogium, hymn.

A sacrifice, oblation; as in ज्योतिष्टोम, अग्नष्टोम.

A Soma libation.

A collection, multitude, number, group, assemblage; शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् Bhāg.3.12.37; लवणत्रासितः स्तोमः शरण्यं त्वा- मुपस्थितः U.1.5.

A large quantity, mass; भस्मस्तोम- पवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् U.4.2; Mv.1.18.

A measure of 1 धन्वन्तरs or of 96 inches.

मम् The head.

Riches, wealth.

Grain, corn.

An ironpointed stick or shaft. -Comp. -क्षारः soap.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोम m. praise , eulogium , a hymn RV. AV. Gr2S. Up. BhP.

स्तोम m. (in ritual) a typical form of chant (7 such forms are usually enumerated ; but accord. to La1t2y. Sch. the स्तोमconsists of 5 parts , viz. प्रस्ताव, उद्गीथ, प्रतिहार, उपद्रव, and निधन) TS. Br. S3rS. ChUp.

स्तोम m. a स्तोमday TS. Pan5cavBr.

स्तोम m. a sacrificer L.

स्तोम m. N. of partic. bricks S3Br.

स्तोम m. a heap , collection , number , multitude , quantity , mass Ka1v. Ra1jat.

स्तोम m. the letting of a dwelling A1past. Sch.

स्तोम m. a measure of 10 धन्व्-अन्तरs or of 96 inches L.

स्तोम n. (only L. )the head

स्तोम n. riches , wealth

स्तोम n. grain , corn

स्तोम n. an iron-pointed stick or staff

स्तोम mfn. crooked , bent L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stoma denotes ‘song of praise’ in the Rigveda.[१] Later[२] the term has the technical sense of the typical forms in which the Stotras are chanted.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोम पु.
स्तोत्र के गायन का रूप, जिसमें ऋचायें आवृत्ति द्वारा निश्चित संख्या तक बढ़ा ली जाती हैं, त्रिवृत् (9), पञ्चदश (15), 17, 21, 24, 27, 33, 48. चतुर्विश (24) को छोड़कर सभी स्तोम विभिन्न विष्टुतियों के माध्यम से प्राप्त किये जा सकते हैं एवं सभी विष्टुतियों के तीन पर्याय होते हैं। अगिन्ष्टोम में प्रथम चार स्तोम प्रयुक्त होते हैं। प्रथम आज्यस्तोत्र में ऋ.वे. 6.16.1०-12 पर आधृत एवं पाँच के प्रत्येक तीन पर्यायों से युक्त 15 का स्तोम (पञ्चदश) होता है ः अ अ अ ब स, अ ब ब ब स, अ ब स स स। इसे ‘पञ्चपञ्चिनी विष्टुति’ कहते हैं। स्तोम प्रथमतया वृत (चुने गये) अध्वर्यु द्वारा जोड़ा जाता है, बौ.श्रौ.सू. 2.3ः22।

  1. i. 114, 9;
    iii. 5, 2;
    58, 1, etc.
  2. Taittirīya Saṃhitā, iii. 1, 2, 4;
    Vājasaneyi Saṃhitā, ix. 33;
    x. 10, etc.

    Cf. Weber, Indische Studien, 9, 229, 276;
    10, 355;
    Hillebrandt, Rituallitteratur, 101.
"https://sa.wiktionary.org/w/index.php?title=स्तोम&oldid=481042" इत्यस्माद् प्रतिप्राप्तम्