सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

पाकम् करोति, पच् धातु परस्मै पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पचति पचतः पचन्ति
मध्यमपुरुषः पचसि पचथः पचथ
उत्तमपुरुषः पचामि पचावः पचामः
Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पचन्

शानच् सम्पाद्यताम्

पाकमानः

क्तवतु सम्पाद्यताम्

पक्तवान्

क्त सम्पाद्यताम्

पक्तः

यत् सम्पाद्यताम्

पच्यम्- पक्तुम् योग्यम्

अनीयर् सम्पाद्यताम्

पचनीयम्

तव्यम् सम्पाद्यताम्

पचितव्यम्

सन् सम्पाद्यताम्

पिपतिषा

यत् सम्पाद्यताम्

पाकयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

पक्तुम्

त्वा सम्पाद्यताम्

पक्त्वा

अन्य शब्दाः सम्पाद्यताम्

पाकम् पाचकम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचतः पुं, (पचतीति । “भृमृदृशियजिपर्व्वि- पच्यमितमिनमिहर्य्योऽतच् ।” उणां । ३ । ११० । इति अतच् ।) सूर्य्यः । अग्निः । इन्द्रः । इत्युणादिकोषः ॥ (परिपक्वे, त्रि । यथा, ऋग्वेदे । १ । ६१ । ७ । “पचतं सहीयान् विध्यद्बराहं तिरो अद्रिमस्ता ॥”)

"https://sa.wiktionary.org/w/index.php?title=पचतः&oldid=506776" इत्यस्माद् प्रतिप्राप्तम्