यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराशरः, पुं, (अस्य निरुक्तिरुक्ता यथा, महा- भारते । १ । १७९ । ३ । “परासुः स यतस्तेन वशिष्ठः स्थापितो मुनिः । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥” “परासोराशासनमवस्थानं येन स पराशरः । आङ्पूर्ब्बाच्छासतेर्डरन् ।” इति नीलकण्ठः ॥) व्यासपिता । शक्त्रिमुनिपुत्त्रः । यथा, -- “सुतं त्वजनयच्छक्त्रेरदृश्यन्ती पराशरम् । काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम् ॥” इत्यग्निपुराणम् ॥ (अयं हि द्बादशाध्यायात्मिकां धर्म्मसंहितां कृत- वान् । सा च कलिकर्त्तव्यधर्म्मविषया । यदुक्तं तत्रैव । “कृते तु मानवो धर्म्मस्त्रेतायां गौतमः स्मृतः । द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः ॥” तत्र संहितायां १ मे अध्याये युगभेदे धर्म्मभेदादि- कथनम् । २ अः आचारधर्म्मगृहधर्म्मादिकथ- नम् । ३ अः अशौचव्यवस्था आत्महरणादि- दोषाः । ४ अः प्रायश्चित्तमतान्त्येष्टिक्रियाकुश- पुत्तलिकादिकथनम् । ५ अः प्राणिदष्टप्रायश्चित्त- अवस्था । ६ अः प्राणिवधप्रायश्चित्तकथनम् । ७ अः द्रव्यशुद्ध्यादि । ८ अः गोवधादिप्राय- श्चित्तम् । ९ अः गोवधापवादादि । १० अः अगम्यागमनादिप्रायश्चित्तम् । ११ अः अमेध्य- भक्षणादि प्रायश्चित्तेम् । १२ अः प्रायश्चि त्ताङ्ग- स्नानमेदादि ॥ * ॥ अयं खलु मत्स्यगन्धायां सत्यवत्यां वेदव्यास- मुनुपादितवान् । एतद्विवरणमुक्तं यथा देवी- भागवते । २ स्कन्धे । २ अध्याये द्रष्टव्यम् ॥ परान् आश्वणाति हिनस्तीति । शृ गि हिंसे + अच् ।” नागभेदः । यथा, महाभारते । १ । ५७ । १८ । “वराहको वीरणकः सुचित्र- श्चित्रवेगिकः । पराशरस्तरुणको मणिस्कन्ध- स्तथारुणिः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराशर¦ पु॰ परान् आ + शृणाति आ + शॄ हिंसायां अच।

१ नागभेदे भा॰ आ॰

५७ अ॰।

२ इन्द्रे यातूनां पराशर-णात् तथात्वं
“इन्द्रो यातूनामभवत् पराशरः” ऋ॰



१०



२१ इति श्रुतेः।
“पराशरः पराशीर्णस्य स्थवि-रस्य वशिष्ठस्य (कुले) जज्ञे” निरुक्तोक्तेः पराशीर्णस्यस्थविरवसिष्ठस्य कुले जातत्वात् वसिष्ठपुत्रशक्तिपुत्रेअदृश्यन्तीगर्भजाते

३ ऋषिभेदे तज्जन्मकथा भा॰ आ॰

१७

८ अ॰। तन्नामनिरुक्तौ तत्राध्याये
“परासुः सयतस्तेन वसिष्ठः स्थापितो मुनिः। गर्भस्थेन ततोलोके पराशर इति स्मृतिः”
“परासोराशासनमवस्थानं येन स पराशरः। आङ्पूर्य्याच्छासतेः डरन्नीलकण्ठः” पृषो॰ सुलोपः। तालव्यमध्यत्व” वाग्य स चकृष्णद्वैपायनस्य पिता द्वैपायनशब्दे दृश्यम्। तेन चकलिकर्त्तव्यधर्मसंहितां चक्रे सा च द्वादशाध्यायात्मिकातत्र

१ अ॰ युगभेदे धर्मभेदसहिताभेदादिकथनम्।

२ अ॰कलौ गृहस्थधर्मः।

३ अ॰ अशौचम् आत्महरणादि-दोषाः।

४ अ॰ प्रायश्चित्तविशेषान्त्येष्टिकर्त्तव्यतोक्तिः।

६ अ॰ प्राणिहत्याप्रायश्चित्तादि।

७ अ॰ द्रव्यशुद्ध्यादि।

८ अ॰ गोबधादिप्रायश्चित्तम्।

९ अ॰ गोबधापवादादि।

१० अ॰ अगम्यागमनादि प्रायश्चित्तम्।

११ अ॰ अमेध्या-दिभक्षणप्रायश्चित्तम्।

१२ अ॰ प्रायश्चित्ताङ्गस्नानभेदादि। पराशरेण प्रोक्तम् अण्। पाराशर पराशरप्रोक्ते त्रि॰चक्रदत्तप्रदर्शिते घृतभेदे न॰
“यष्टी वला गुडूच्यल्प-पञ्चमूली तुलां पचेत्। शूर्पेऽपामष्टभागस्थे तत्रपात्रे पचेद् घृतम्। धात्रीविदारीक्षुरसे त्रिपात्रेपयसोर्मले। सुपिष्टैर्जीवनीयैश्च पाराशरमिद घृतम्। स शैत्यं राजयक्ष्माणमुन्मूलयति शीलितम्”। स्त्रियांङीप्।
“कलौ पारशरी स्मृतिः” पराशरः। [Page4244-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराशर¦ m. (-रः) The father of the poet VYA4SA and a great Hindu law-giver. E. पर best, शृ to complete, with आङ् prefixed, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराशरः [parāśarḥ], N. of a celebrated sage, father of Vyāsa and the author of a Smṛiti.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराशर/ परा-शर See. परा-शॄbelow.

पराशर/ परा- m. a crusher , destroyer RV. AV.

पराशर/ परा- m. a partic. wild animal Bhagavati1g. ( w.r. सर)

पराशर/ परा- m. N. of a नागMBh.

पराशर/ परा- m. N. of a son of वसिष्ठor of a son of शक्तिand grandson of -V वसिष्ठ(according to MBh. the father of व्यास; said to be the author of RV. i , 65-73 and part of ix , 97 )

पराशर/ परा- m. of a son of कुठुमिVP.

पराशर/ परा- m. of the author of a well-known code of laws RTL. 51 etc.

पराशर/ परा- m. of sev. writers on medicine and astrology etc. (with भट्टN. of a poet) Cat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of शक्ति and अदृश्यन्ती; wife काल्या (सत्यवती, Acchoda Matsya Gandhi) and son कृष्णद्वैपायन; फलकम्:F1:  भा. I. 3. २१; 4. १४; VI. १५. (१४); IX. २२. २१; XII. 6. ४९, ५५; Br. I. 1. 9; 2. १२; III. 8. ९१; M. १४. १५; ४७. २४६; २०१. ३१; वा. ७०. ८३.फलकम्:/F a ऋषिक became sage by satya; फलकम्:F2:  Br. II. ३२. १०२.फलकम्:/F a pupil of याज्ञवल्क्य; फलकम्:F3:  Ib. II. ३५. २९; वा. ७७. ७४; Vi. III. 4. १८.फलकम्:/F of बाष्कल, a वासिष्ठ; फलकम्:F4:  Br. II. ३२. ११५.फलकम्:/F a श्रुतऋषि; फलकम्:F5:  Ib. II. ३३. 3; M. १४५. ९६, १०९.फलकम्:/F a Veda- व्यास फलकम्:F6:  Br. II. ३५. १२४; वा. २३. २१२.फलकम्:/F of the २६थ् dva1para; heard the ब्र्। पुराण (वायु प्।) from शक्ति when in embryo and narrated it to जातु-- कर्णि; फलकम्:F7:  Br. IV. 4. ६५-6; वा. ६१. ४७; १०३. ६५; १०६. ३५.फलकम्:/F praised शिव, out to destroy Tripura; फलकम्:F8:  M. १३३. ६७.फलकम्:/F invited for the राजसूय of युधिष्ठिर, फलकम्:F9:  भा. X. ७४. 8.फलकम्:/F came to see परीक्षित् preaching प्रायोपवेस; फलकम्:F१०:  Ib. I. १९. 9; वा. 1. १३८; 2. १२.फलकम्:/F questioned by Maitreya on the origin of the world etc: narrated the भागवत to the sage; फलकम्:F११:  भा. III. 8. 8; Vi. I. 1. 1-१०.फलकम्:/F recollected वसिष्ठ's narration to him of his father's death at the hands of a राक्षस set up by विश्वामित्र: his anger and the sacrifice he performed for the extinction of the राक्षसस्; फलकम्:F१२:  Ib. I. 1. ११-14.फलकम्:/F The advice of वसिष्ठ, his grand-father, to abate his anger [page२-294+ २८] because fate must run its course and anger was unworthy of the wise: his compliance; फलकम्:F१३:  Ib. I. 1. १५-21.फलकम्:/F the arrival of Pulastya the son of ब्रह्मा, who granted P. boons comprising knowledge of the सास्त्रस्, authorship of विष्णु पुराण and correct know- ledge of the truth about Gods and Karma: the conformation of the boons by वसिष्ठ: states that the Universe is born of विष्णु, depends on him and is सहिष्णु अवतार् of the Lord; फलकम्:F१४:  वा. २३. २१२; Vi. I. 1. २२-31.फलकम्:/F praise of Hari having realised the Yoga power of Hari. फलकम्:F१५:  भा. II. 7. ४५; Vi. II. 2. 7.फलकम्:/F
(II)--the son and pupil of कुशुमि. Br. II. ३५. ४२.
(III)--a son of ऋषभ अवतार् of the Lord. वा. २३. १४४.
(IV)--a Mantra-ब्राह्मण-ka1raka and resident of ब्रह्मक्षेत्र. वा. ५९. १०५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parāśara  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 17, 13.


_______________________________
*5th word in left half of page p37_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parāśara  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 17, 13.


_______________________________
*5th word in left half of page p37_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parāśara is mentioned with Śatayātu and Vasiṣṭha in the Rigvedic hymn celebrating Sudās'[१] victory over the ten kings. According to the Nirukta[२] he was a son of Vasiṣṭha, but the Epic version makes him a son of Śakti and grandson of Vasiṣṭha. Geldner[३] thinks that he is mentioned in the Rigveda along with Śatayātu, perhaps his uncle, and his grandfather Vasiṣṭha, as the three sages who approached Indra and won his favour for Sudās. He is erroneously credited with the authorship of certain hymns of the Rigveda[४] by the Anukramaṇī (Index).

  1. vii. 18, 21.
  2. vi. 30.
  3. Vedische Studien, 2, 132.
  4. i. 65-73.

    Cf. Ludwig, Translation of the Rigveda, 3, 110, 111;
    Weber, Indische Studien, 9, 324. The Parāśaras as a school appear in the Kāṭhaka Anukramaṇī (Indische Studien, 3, 460).
"https://sa.wiktionary.org/w/index.php?title=पराशर&oldid=473851" इत्यस्माद् प्रतिप्राप्तम्