यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुः, [स्] क्ली, (पॄ + “अर्त्तिपवपियजितनीति ।” उणां । २ । ११८ । इति उस् ।) ग्रन्थिः । इत्य- मरः । २ । ४ । १६२ ॥ (यथा, वाजसनेय- संहितायाम् । १३ । २० । “काण्डात् काण्डात् प्ररोहन्ति परुषः (सः) परुषस्परि ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस् नपुं।

वम्शादिग्रन्थिः

समानार्थक:ग्रन्थि,पर्वन्,परुस्

2।4।162।1।3

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस्¦ न॰ पॄ--उसि। ग्र{??}औ (गां ट) पर्वणि अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस्¦ n. (-रुः) The knot or joint of a cane or reed. E. पॄ to complete, Una4di aff. उसि।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस् [parus], n.

A joint, knot; खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् Bhāg.3.13.3.

A limb or member of the body.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस् n. a joint or knot ( esp. of a cane or reed , orig. " fullness " i.e. the full or thick part of the stalk) , a limb or member of the body RV. AV. VS. S3Br.

परुस् n. a part or portion RV. TS. TBr.

परुस् n. Grewia Asiatica L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parus means first a ‘limb’ or ‘member’ of the body,[१] and is then applied metaphorically to the divisions of the sacrifice[२] or of the year[३] (cf. Parvan).

  1. Rv. i. 162, 18;
    x. 97, 12;
    100, 5;
    Av. i. 12, 3;
    iv. 12, 2. 3, etc.
  2. Rv. x. 53, 1;
    Taittirīya Brāhmaṇa, i. 6, 9, 1.
  3. Taittirīya Saṃhitā, ii. 5, 6, 1.
"https://sa.wiktionary.org/w/index.php?title=परुस्&oldid=473854" इत्यस्माद् प्रतिप्राप्तम्