यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसुः, पुं, (पंसयतीति । पसि नाशने + “अर्ज्जि- दृशिकमीति ।” उणां । १ । २८ । इति कुर्दीर्घश्च ।) घूलिः । (यथा, हेः रामायणे । २ । ८० । ९ । “अपरे पूरयन् कूपान् पांसुभिः श्वभ्रमायतम् । निम्नभागांस्तथैवाशु समांश्चक्रुः समन्ततः ॥”) चिरसञ्चितगोमयम् । इत्युणादिकोषः भरतश्च ॥ सार इति माषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु पुं।

रजः

समानार्थक:रेणु,धूलि,पांसु,रजस्,पराग

2।8।98।2।3

संशप्तकास्तु समयात्संग्रामादनिवर्तिनः। रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥

 : पिष्टस्य_रजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु¦ m. (-सुः)
1. Dust.
2. Manure.
3. A kind of camphor. E. पसि to bind, &c., aff. कु, also पांशु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु [pāṃsu] शु [śu] रः [rḥ], (शु) रः 1 A gad-fly.

A cripple moved about in a wheel-chair.

पांसु [pāṃsu] शु [śu] ल [l], (शु) ल a. [पांसुरस्त्यस्य सिघ्मा˚ लच्]

Dusty, covered with dust; परिपाण्डु पांसुलकपोलमाननम् Māl.2.4.

Polluted, defiled, sullied, stained; दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांशुलः Ś.5.29.

Defiling, disgracing, dishonouring; as in कुलपांसुल.

लः A profligate or licentious person, libertine, gallant.

One of the weapons of Śiva.

An epithet of Śiva. -लः, -लम् A dusty place.

ला A menstruous woman.

An unchaste or licentious woman; अ˚ a chaste woman, अपांसुलानां धुरि कीर्तनीया R.2.2.

The earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु m. crumbling soil , dust , sand (mostly pl. ) AV. etc.

पांसु m. dung , manure L.

पांसु m. the pollen of a flower MW.

पांसु m. (prob.) the menses Car. (See. रजस्)

पांसु m. a species of plant Bhpr.

पांसु m. a kind of camphor L.

पांसु m. landed property L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṃsu in the Atharvaveda[१] and later[२] denotes ‘dust’ or ‘sand,’ usually in the plural. Among the portents enumerated in the Adbhuta Brāhmaṇa[३] is a rain of dust or sand (pāṃsuvarṣa), a phenomenon not rare in India.[४]

  1. vii. 109, 2;
    xii. 1, 26.
  2. Taittirīya Brāhmaṇa, ii. 6, 10, 2;
    Nirukta, xii. 19, etc.
  3. vi. 8 (Indische Studien, 1, 40). Cf. Varāhamihira, Bṛhatsaṃhitā, xxii. 6.
  4. The adjective pāṃsura is found in Rv. i. 22, 17, with a variant, pāṃsula, Sāmaveda, i. 3, 1, 3, 9. Cf. Śatapatha Brāhmaṇa, iv. 5, 1, 9.
"https://sa.wiktionary.org/w/index.php?title=पांसु&oldid=473880" इत्यस्माद् प्रतिप्राप्तम्