यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटवम्, क्ली, (पटोर्भावः कर्म्म वा । पटु + “इग- न्ताञ्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इत्यण् ।) षटुता । यथा । “पाटवं संस्कृतोक्तिषु ।” इति हितोपदेशः ॥ (दार्ढ्यम् । यथा, पञ्चतन्त्रे । ४ । ६४ । “विक्षिप्यते कदाचित् धीः कर्म्मणा भोग- दायिना । पुनः समाहिता सा स्यात् तदैवाभ्यासपाट- वात् ॥”) आरोग्यम् । इति राजनिर्घण्टः ॥ (पटो- श्छात्राः पाटवाः । इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटव¦ न॰ पटोर्भावः पृथ्वा॰ इमनिचोऽभावपक्षे अण्।

१ दक्षत्वे

२ आरोग्ये च राजनि॰। पटोश्छात्राः अण्। पाटवाःतच्छात्रे ब॰ व॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटव¦ mfn. (-वः-वी-वं) Clever, sharp, dexterous. n. (-वं)
1. Cleverness, talent.
2. Health.
3. Eloquence. E. पटु clever, &c. aff. अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटवम् [pāṭavam], [पटोर्भावः अण्]

Sharpness, acuteness.

Cleverness, skill, dexterity, proficiency; पाटवं संस्कृतोक्तिषु H.1; ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः Ki.9.54.

Energy.

Quickness, rashness.

Health.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटव m. (fr. पटु)a son or descendant or pupil of पटुS3Br. Pravar. (See. Pa1n2. 4-2 , 119 Sch. )

पाटव mfn. clever , sharp , dexterous W.

पाटव n. sharpness , intensity Sus3r. Tattvas.

पाटव n. skill , cleverness in( loc. ) Ka1v. Ra1jat. Hit.

पाटव n. quickness , precipitation in( comp. ) Katha1s.

पाटव n. health L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṭava, ‘descendant of Paṭu,’ is a patronymic of Cākra in the Śatapatha Brāhmaṇa (xii. 8, 1, 17; 9, 3, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पाटव&oldid=473885" इत्यस्माद् प्रतिप्राप्तम्