यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्र¦ त्रि॰ चक्रेण निर्वृत्तम् अण्। चक्रनिर्वृत्ते
“चाक्रमौषलमित्येवं संग्रामं रणवृत्तयः” हरिवं॰

१०

० अ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्र [cākra], a. (-क्री f.) [चक्रेण निर्वृत्तं अण्]

Carried on with the discus (as a battle).

Circular.

Relating to a wheel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्र mfn. (fr. चक्र)carried on (a battle) with the discus Hariv. 5648

चाक्र mfn. belonging to a wheel W.

चाक्र mfn. circular W.

चाक्र m. N. of a man S3Br. xii.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cākra is the name of a man, variously styled Revottaras Sthapati Pāṭava Cākra[१] and Revottaras Pāṭava Cākra Sthapati,[२] who is mentioned in the Śatapatha Brāhmaṇa only. He is there said to have been expelled by the Sṛñjayas, but to have restored to them their prince Duṣṭarītu despite the opposition of the Kauravya king Balhika Prātipīya.[२] He must have been a sage rather than a warrior, as the first passage of the Śatapatha Brāhmaṇa[१] shows him in the capacity of a teacher only. Cf. Sthapati.

  1. १.० १.१ Śatapatha Brāhmaṇa. xii. 8, 1, 17.
  2. २.० २.१ Ibid., xii. 9, 3, 1 et seq.

    Cf. Weber, Indische Studien, 1, 205207;
    10, 85. n. 1;
    Indian Literature, 123;
    Eggeling. Sacred Books of the East, 44, 269 et seq., whose version is followed above.
"https://sa.wiktionary.org/w/index.php?title=चाक्र&oldid=473408" इत्यस्माद् प्रतिप्राप्तम्