यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशः, पुं, (पश्यते बध्यतेऽनेनेति । पश + घञ् ।) शस्त्रभेदः । इति शब्दरत्नावली ॥ (वैशम्पा- यनधनुर्व्वेदोक्तपाशलक्षणं यथा, -- “पाशः सुसूक्ष्मावयवो लौहधातुस्त्रिकोणवान् । प्रादेशपरिधिः सीसगुलिकाभरणाञ्चितः ॥” आग्नेयधनुर्व्वेदोक्तलक्षणं यथा, -- “दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा । गुणकार्पासमुञ्जानामर्कस्नायवचर्म्मणाम् ॥ अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् । तथा त्रिंशत्समं पाशं बुधः कुर्य्यात्सुवर्त्तितम् ॥” अस्य क्रियादिकं यथा, -- “कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै सदा । वामहस्तन संगृह्य दक्षिणेनोद्धरेत्ततः ॥ कुण्डलस्याकृतिं कृत्वा भ्राभ्यैकं मस्तकोपरि । क्षिपेत् -- ॥” “वल्पिते च प्लुते चैव तथा प्रव्रजितेषु च । समयोगविधिं ज्ञात्वा प्रयुञ्जीत सुशिक्षितः ॥ विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् । कट्यां बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥ दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन च ॥” अन्यच्च । “परावृत्तमपावृत्तं गृहीतं लघुसंज्ञितम् । ऊर्द्ध्वक्षिप्तमधःक्षिप्तं सन्धारितविधारितम् ॥ श्येनपातं गजपातं ग्राहग्राह्यं तथैव च । एवमेकादशविधा ज्ञेयाः पाशविधारणाः ॥” वैशम्पायनोक्तक्रिया यथा, -- “प्रसारणं वेष्टनञ्च कर्त्तनञ्चेति ते त्रयः । योगाः पाशाश्रिता लोके पाशाः क्षुद्रसमा- श्रिताः ॥” अन्यच्च । “ऋज्वायतं विशालञ्च तिर्य्यक्भ्रामितमेव च । पञ्च कर्म्मविनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ॥”) कचान्ते समूहार्थः । (यथा, माघे । ७ । ६२ । “श्लथशिरसिजपाशपातभारा- दिव नितरां नतिमद्भिरंसभागैः ॥”) कर्णान्ते शोभनार्थः । छात्राद्यन्ते निन्दार्थः पक्ष्यादिबन्धनरज्जादि । इति विश्वः ॥ (यथा, महार्भारते । ५ । ६४ । १ । “शकुनीनामिहार्थाय पाशं भूमावयोजयत् । कश्चिच्छाकुनिकस्तात पूर्ब्बेषामिति शुश्रुम ॥” योगविशेषः । यथा, ज्योतिषे । “यदा राशिपञ्चके सव्व ग्रहा भवन्ति तदा पाशाख्ययोगो भवति ॥” पारिभाषिकपाशो यथा, कुलार्णवे १ उल्लासे । “घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी । कुलं शीलं तथा जातिरष्टौ पाशाः प्रकी- र्त्तिताः ॥” स्वप्नेऽस्य दर्शनफलं यथा, -- “कार्पासभस्मास्थिकपालशूलं चक्रञ्च पाशन्त्वथवा प्रपश्येत् । तस्यापदं रोगधनक्षयं वा रोगी मृतिं वा तनुतेऽतिकष्टम् ॥” इति हारीते द्वितीये स्थाने द्वितीयेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश पुं।

केशात्कलापार्थः

समानार्थक:पाश,पक्ष,हस्त

2।6।98।2।1

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : आभरणम्

पाश पुं।

बन्धनम्

समानार्थक:उद्दान,बन्धन,बन्धन,प्रसिति,चार,पाश

3।3।219।4।2

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , क्रिया

पाश पुं।

आयुधम्

समानार्थक:आयुध,प्रहरण,हेति,पारशव,पाश

3।3।219।4।2

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

अवयव : खड्गाद्यायुधमुष्टिः,खड्गादिप्रान्तभागः

वृत्तिवान् : आयुधजीविः

 : विष्णुचक्रम्, विष्णुगदा, इन्द्रस्य_वज्रायुधम्, जालम्, मत्स्यवेधनम्, धनुः, ज्या, बाणः, खड्गः, फलकः, मुद्गरः, अश्मक्षेपसाधनम्, लोहाङ्गी, कुठारः, छुरिका, बाणाग्रायुधविशेषः, तोमरः, कुन्तः, वृषभादिप्रेरणदण्डः, खननाद्यर्थायुधम्, तृणच्छेदनायुधम्, हलम्, मुक्तादिवेधिनी, कर्तरी, वृक्षभेदनायुधम्, पाषाणदारणघनभेदः, शास्त्रादिविदारणशस्त्रम्, चर्मखण्डनशस्त्रम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश¦ पु॰ पश्यते बध्यतेऽनेन पश--करणे घञ्।

१ मृगवि-हगादिबन्धने रज्ज्वुभेदे (फां द)

२ रज्ज्वुमात्रे च। केशादुत्तरं पाशशब्दः संघार्थः। यथा केशपाशः। कर्णात्परः शोभार्थः यथा कर्णपाशः शोभनकर्ण इत्यर्थः। [Page4322-b+ 38] छात्रादिभ्यः पाशप्। छात्रपाश अपकृष्णच्छात्र इत्याद्यर्थे

३ शस्त्रभेदे शब्दरत्ना॰। तल्लक्षणं हेमा॰ परि॰ औशनसशा-स्त्रोक्तं यथा
“शाणं क्षौमं कार्पासं सूत्रं तथा रो-माणि चर्म च सर्वकालिकस्य पाशस्य द्रव्याणि भवन्तितानि द्रव्याणि स्नायुमिश्राणि ग्रैष्मस्य पाशस्य योग्यानिस्युः। नालिकेलवल्कलादिबन्धनादि प्रावृषेण्यस्य नारि-केलाश्मन्तक तालवृन्तवल्कलानि हैमनस्य पाशस्य भवन्ति। त्रिवृतादृढवृतगुणसयुक्तः पाशः प्रयोगिकः। पाशो भवे-दामूलात् सङ्गपाशः षडङ्गुलः स्याद्रक्षासुप्रमाणः सुखा-वहः सुखस्पर्शश्च पाशस्थाने सुमृष्टोऽनुपूर्वबलान्वितोभवति। रज्ज्वुपाशस्तु नवकानुवर्त्तितः स्यात्। एकहस्तस्त्रिहस्तः पादहीनः सह कर्णाभ्यां च पाशोदशपलिकः पादान्ते पञ्चकार्मुकः श्रेष्ठो भवति पञ्चद-शपलो वा तथा रथाश्वयोरपि विज्ञेयो। विंशतिपलिकःकर्त्तव्यः प्रमाणे सप्तकार्मुकस्त्रिंशत्पलिको वा स्यन्दिनांमतङ्गजस्य नवपलको हस्तिनि प्लवे च पाशो भवतिभावविकृते नागारत्निगुणः पाशः” इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश¦ m. (-शः)
1. A fetter, a chain, a tie, the string for fastening tamed animals, or the net or noose for catching birds, deer, &c.
2. A noose as a weapon of combat.
3. A die.
4. In composition with words signifying “hair,” denotes quantity, as केशपाशः much or flowing hair.
5. In composition with कर्ण, denotes “beauty,” as कर्णपाशः a handsome ear.
6. in compoition with छत्र and other words expresses “contempt” or “depreciation,” as छत्रपाशः an inelegant or shabby umbrella; भिषक् पाश् “a bad physician &c.” E. पश् to bind, aff. घञ्; where it is used in composition, it is in fact but a technical aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशः [pāśḥ], [पश्यते बध्यते$नेन, पश्-करणे घञ्]

A cord, chain, fetter, noose; पादाकृष्टव्रततिवलयासंगसंजातपाशः Ś.1.32; बाहुपाशेन व्यापादिता Mk.9; R.6.84.

A snare, trap or net for catching birds and beasts.

A noose used as a weapon (as by Varuṇa); किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः Ku.2.21.

A die, dice; Malli. on R.6.18.

The edge or border of anything woven.

(With Jainas) The outer world, nature.

(At the end of comp.) पाश expresses (a) contempt or depreciation; as in छात्रपाशः a bad pupil; वैयाकरण˚, भिषक्˚ &c.; (b) beauty or admiration; as in सैवोष्ठमुद्रा स च कर्णपाशः U.6.27; (c) abundance, mass, or quantity (after a word signifying 'hair'); as in केशपाश q. v. -शी A rope, fetter; पाशीकल्पामायतामाचकर्ष Śi.18. 57. -Comp. -अन्तः the back of a garment. -क्रीडा gambling, playing with dice. -जालम् the outer world (conceived as a net). -धरः, -पाणिः an epithet of Varuṇa. -बद्ध a. entrapped, caught in a snare or net, noosed. -बन्धः a noose, snare, halter. -बन्धकः a birdcatcher. -बन्धनम् a snare. -भृत् m.

an epithet of Varuṇa; R.2.9.

one armed with a noose. -रज्जुः f. a fetter, rope. -हस्तः 'holding a noose in hand', an epithet of Varuṇa and of Yama.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश m. (once n. ifc. f( आ). ; fr. 3. पश्)a snare , trap , noose , tie , bond , cord , chain , fetter( lit. and fig. ) RV. etc.

पाश m. ( esp. ) the noose as attribute of शिवor यमRTL. 81 ; 290

पाश m. (with जैनs) anything that binds or fetters the soul i.e. the outer world , nature Sarvad. (See. also RTL. 89 )

पाश m. selvage , edge , border (of anything woven) , S3rGr2S.

पाश m. a die , dice MBh.

पाश m. (in astrol. ) a partic. constellation

पाश m. ( ifc. it expresses either contempt e.g. छत्त्र-प्, " a shabby umbrella " , or admiration e.g. कर्ण-प्, " a beautiful ear " ; after a word signifying , " hair " abundance , quantity e.g. केश-प्, " a mass of hair ")

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--noose peculiar to वरुण. M. १३५. ७७; १५०. १२८; १५२. 2; १५३. २११; १६२. ३१; १७३. १२; १७४. १३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśa  : m. (pl.): Noose used as a missile (pāśa generally used in pl., but also rarely in sg. 1. 218. 31).


A. Association with Varuṇa: Listed as a missile of Ambupa (Varuṇa) 8. 66. 15; hence called vāruṇa astra 4. 56. 14; Varuṇa has epithets like pāśabhṛt 6. 46. 7; 6. 103. 17; pāśavant 7. 64. 15; pāśin 8. 29. 28.


B. Description: Described as heavenly (divya) 3. 42. 31; 3. 89. 12; 12. 5. 13-14; fierce (ghora) 3. 190. 60; 7. 53. 43; irresistible (anivāraṇa) 3. 42. 27.


C. Use made by Varuṇa:

(1) In battles: Varuṇa bound thousands of Daityas with them in the fight with Tārakāsura 3. 42. 28; during Varuṇa's fight with the demons, Bali, son of Virocana, was bound by the pāśas 12. 220. 18; Bali would be free from these pāśas at the turn of time (mokṣayante vāruṇāḥ pāśās taveme kālaparyayāt) 12. 220. 110; at a time only one pāśa of Bali will be released (ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate) 12. 220. 114; Varuṇa equipped himself with pāśa (sg.) when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the Khāṇḍava forest 1. 218. 31;

(2) To punish the sinners: Varuṇa has one thousand pāśas with which he binds a liar; when the liar is to be released he is freed of one pāśa at the end of each year 2. 61. 67-68; sinners in general bound by the pāśas of Varuṇa 12. 96. 20; 3. 190. 60; one who does not give what he has promised to give, or one who takes back what has been given, is bound by the pāśas of Varuṇa 13. 61. 72; every one is afraid at the sight of Varuṇa's pāśas 12. 220. 89; Varuṇa binding with pāśas referred to as saṁyama (?) (vāruṇe caiva saṁyame) 2. 69. 16 (Nī. saṁyame vaśīkaraṇe on Bom. Ed. 2. 78. 19].


D. Pāśas obtained by Arjuna: Arjuna received from Varuṇa the pāśas along with the secret of withdrawing them (pratigṛhṇīṣva kaunteya sarahasyanivartanān); if Arjuna used them on his stretched bow, even Antaka could not get rid of them; with their use Arjuna could destroy every Kṣatriya on the earth 3. 42. 27, 29, 30; Arjuna's receiving the astra of Varuṇa, without naming it, referred to 3. 89. 12; 3. 164. 29; 4. 56. 14; 7. 53. 43; 12. 5. 13-14. [See Vāruṇa^1, Vāruṇa^2 ]


_______________________________
*4th word in right half of page p113_mci (+offset) in original book.

previous page p112_mci .......... next page p114_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśa  : m. (pl.): Noose used as a missile (pāśa generally used in pl., but also rarely in sg. 1. 218. 31).


A. Association with Varuṇa: Listed as a missile of Ambupa (Varuṇa) 8. 66. 15; hence called vāruṇa astra 4. 56. 14; Varuṇa has epithets like pāśabhṛt 6. 46. 7; 6. 103. 17; pāśavant 7. 64. 15; pāśin 8. 29. 28.


B. Description: Described as heavenly (divya) 3. 42. 31; 3. 89. 12; 12. 5. 13-14; fierce (ghora) 3. 190. 60; 7. 53. 43; irresistible (anivāraṇa) 3. 42. 27.


C. Use made by Varuṇa:

(1) In battles: Varuṇa bound thousands of Daityas with them in the fight with Tārakāsura 3. 42. 28; during Varuṇa's fight with the demons, Bali, son of Virocana, was bound by the pāśas 12. 220. 18; Bali would be free from these pāśas at the turn of time (mokṣayante vāruṇāḥ pāśās taveme kālaparyayāt) 12. 220. 110; at a time only one pāśa of Bali will be released (ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate) 12. 220. 114; Varuṇa equipped himself with pāśa (sg.) when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the Khāṇḍava forest 1. 218. 31;

(2) To punish the sinners: Varuṇa has one thousand pāśas with which he binds a liar; when the liar is to be released he is freed of one pāśa at the end of each year 2. 61. 67-68; sinners in general bound by the pāśas of Varuṇa 12. 96. 20; 3. 190. 60; one who does not give what he has promised to give, or one who takes back what has been given, is bound by the pāśas of Varuṇa 13. 61. 72; every one is afraid at the sight of Varuṇa's pāśas 12. 220. 89; Varuṇa binding with pāśas referred to as saṁyama (?) (vāruṇe caiva saṁyame) 2. 69. 16 (Nī. saṁyame vaśīkaraṇe on Bom. Ed. 2. 78. 19].


D. Pāśas obtained by Arjuna: Arjuna received from Varuṇa the pāśas along with the secret of withdrawing them (pratigṛhṇīṣva kaunteya sarahasyanivartanān); if Arjuna used them on his stretched bow, even Antaka could not get rid of them; with their use Arjuna could destroy every Kṣatriya on the earth 3. 42. 27, 29, 30; Arjuna's receiving the astra of Varuṇa, without naming it, referred to 3. 89. 12; 3. 164. 29; 4. 56. 14; 7. 53. 43; 12. 5. 13-14. [See Vāruṇa^1, Vāruṇa^2 ]


_______________________________
*4th word in right half of page p113_mci (+offset) in original book.

previous page p112_mci .......... next page p114_mci

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśa denotes in the Rigveda[१] and later[२] a ‘rope’ used for fastening or tying up. Rope and knot (granthi) are mentioned together in the Atharvaveda.[३] Pāśa is in the Śatapatha Brāhmaṇa[४] used of the rope by which Manu's ship was fastened to the mountain. It is often employed metaphorically of the ‘fetter’ of Varuṇa.[५]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश पु.
(पश् बन्धने + घञ्) 1. गाँठ, बौ.शु.सू. 1.24; 2. पशु का गला घोंटने के लिए प्रयुक्त फन्दा (रशना), इसके बाद इसे ढीला कर दिया जाता है, एक-नोक वाले काँटे से इसे विद्ध किया जाता है, उसके बाद उत्कर अथवा चत्वाल पर फेंक अथवा छोड़ दिया जाता है, आप.श्रौ.सू. 7.17.4- 6; मा.श्रौ.सू. 7.13.6-7।

  1. i. 24, 13. 15;
    ii. 27, 16;
    29, 5. etc.
  2. Av. ii. 12, 2;
    ix. 3, 2;
    Vājasaneyi Saṃhitā, vi. 8. 45, etc.
  3. ix. 3, 2.
  4. i. 8, 1, 5.
  5. Rv. vi. 74, 4;
    vii. 88, 7;
    x. 85, 24;
    Av. iv. 16, 6;
    Taittirīya Saṃhitā, ii. 2, 5, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=पाश&oldid=479249" इत्यस्माद् प्रतिप्राप्तम्