यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिकः, पुं, (अपि कायति शब्दायते इति । अपि + कै + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः । अपेरकारलोपः ।) कोकिलः । इत्यमरः ॥ २ । ५ । १९ । (यथा, -- “पिक ! विधुस्तव हन्ति समं तम- स्त्वमपि चन्द्रविरोधिकुहूरवः । इति तयोरनिशं हि विरोधिता कथमहो समता मम तापने ॥” इत्युद्भटः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक पुं।

कोकिलः

समानार्थक:वनप्रिय,परभृत,कोकिल,पिक

2।5।19।2।4

कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ। वनप्रियः परभृतः कोकिलः पिक इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक¦ पुंस्त्री॰ अपि कायति कै--क अपेरतोलोपः। कोकिले अमरः स्त्रियां ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक¦ m. (-कः) The Indian cuckoo, (Cuculus Indicus.) f. (-की) The female. E. पि imitative sound, कै to utter, aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिकः [pikḥ], The (Indian) cuckoo; कुसुमशरासनशासनवन्दिनि पिकनिकरे भज भावम् Gīt.11; or उन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः Gīt.1; काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः Udb. -Comp. -आनन्दः, -बान्धवः the spring.-पञ्चमः The song of the cuckoo supposed to represent the fifth note of the gamut; चकार वाचं पिकपञ्चमेन N.1. 129. -बन्धुः, -रागः, -वल्लभः the mango tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक m. the Indian cuckoo , Cuculus Indicus VS. Ka1v. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pika, the Indian ‘cuckoo,’ is mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१] Cf. Anyavāpa, Koka.

  1. Taittirīya Saṃhitā, v. 5, 15, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 20;
    Vājasaneyi Saṃhitā, xxiv. 39. Cf. Zimmer, Altindisches Leben, 92.
"https://sa.wiktionary.org/w/index.php?title=पिक&oldid=473914" इत्यस्माद् प्रतिप्राप्तम्