यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीकम्, क्ली, (पुण्डति अन्यपुष्पाणां गर्व्वं चूर्णी- करोतीति । पुण्ड मर्द्दे + “फर्फरीकादयश्च ।” उणां । ४ । २० । इति ईकन्प्रत्ययेन निपा- तनात् साधुः । “पुणतेः पुण्डरीकम् ।” इत्यु- ज्ज्वलदत्तः ।) शुक्लपद्मम् । तत्पर्य्यायः । सिता- म्भोजम् २ । इत्यमरः । १ । १० । ४१ ॥ शत- पत्रम् ३ महापद्मम् ४ सिताम्बुजम् ५ । इति रत्नमाला ॥ अस्य पर्य्यायान्तरं गुणाश्च श्वेत- पद्मशब्दे द्रष्टव्याः ॥ (यथा, रघुः । ४ । १७ । “पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥”) पद्ममात्रम् । इति भरतधृतव्याडिः ॥ श्वेत- च्छत्रम् । भेषजभेदः । इति मेदिनी । के, १९९ ॥ सप्तमहाकुष्ठानामन्यतमः । तल्लक्षणं यथाह माधवकरः । “सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् । सोत्सेधञ्च सरागञ्च पुण्डरीकं तदुच्यते ॥”

पुण्डरीकः, पुं, (पुण्डरीकवद्वर्णोऽस्त्यस्येति । अच् ।) अग्निकोणस्थदिग्गजः । व्याघ्रः । इत्यमरः । ३ । ३ । ११ ॥ कोषकारभेदः । इति मेदिनी ॥ सहकारः । गणधरः । राजिलसर्पः । गजज्वरः । इति हेमचन्द्रः ॥ दमनकवृक्षः । इति राजनिर्घण्टः ॥ (धान्यविशेषः । तद्यथा, -- “पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कमण्डलुः । श्वेतवर्णः । इत्यनेकार्थकोषः ॥ (क्रौञ्चद्बीपस्थपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ८१ । “देवावृतः परेणापि पुण्डरीको महान् गिरिः । एते रक्तमयाः सप्त क्रौञ्चद्वीपस्य पर्व्वताः ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । ७६ । “शुक्लपक्षे दशम्याञ्च पुण्डरीकं समाविशत् । तत्र स्नात्वा नरो राजन् ! पुण्डरीकफलं लभेत् ॥” यज्ञविशेषः । यथा, तत्रैव । ३ । ३० । १७ । “अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः । एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥” नागविशेषः । यथा, तत्रैव । ५ । १०३ । १३ । “नागानामेकवंश्यानां यथाश्रेष्ठन्तु मे शृणु । द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥” रामचन्द्रवंशीयनृपविशेषः । यथा, रघुः । १८ । ८ । “तेन द्बिपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्य्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥” पुण्डरीकाः सन्त्यत्रेति । अच् । पुण्डरीक- विशिष्टे, त्रि । यथा, मात्स्ये । १२० । ६८ । “पयोदस्तु ह्नदो नीलः स शुभः पुण्डरीकवान् । पुण्डरीकात् पयोदाच्च तस्मात् द्बे सम्प्रसूय- ताम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक पुं।

आग्नेयदिग्गजः

समानार्थक:पुण्डरीक

1।3।3।4।2

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

पत्नी : पुण्डरीकस्य_हस्तिनी

स्वामी : आग्नेयदिशायाः_स्वामी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

पुण्डरीक नपुं।

शुभ्रकमलम्

समानार्थक:पुण्डरीक,सिताम्भोज

1।10।41।2।1

बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च। पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

पुण्डरीक पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।3।1

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

पुण्डरीक पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

3।3।11।2।1

जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः। व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक¦ न॰ पुडि--ईक नि॰।

१ श्वेतपद्मे

२ अग्निकीणस्थे

३ दिग्गजे पु॰

४ व्याघ्रे पुंस्त्री॰ अमरः स्त्रियां जाति-त्वात् ङीष्।

५ श्वेतपत्त्रे

६ भेषजे च न॰।

७ आम्रे

८ राजिलसर्पे

९ हस्तिज्वरे पु॰ हेमच॰।

१० दमनकवृक्षेराजनि॰।

११ कमण्डलौ

१२ श्वेतवर्णे अनेकार्थकोषः

१३ श्वेतवर्णवति त्रि॰

१४ कुष्ठभेदे पु॰।
“सश्वेतं रक्त-पर्य्यन्तं पुण्डरीकदलोपमम्। सोत्सेधञ्च सरागञ्च पुण्ड-रोकं प्रचक्षते” माधवकरः।

१५ कोषकारभेदे पु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक¦ m. (-कः)
1. The elephant presiding over the south-east quarter.
2. A leopard.
3. A sort of snake called Rajila; (Amphisbœna.)
4. A fragrant kind of mango.
5. Fever affecting an elephant.
6. A variety of the sugarcane.
7. A silk worm, (कोषकार)
8. A student's waterpot “Kamandalu.”
9. White, the colour.
10. A sort of leprosy.
11. A species of rice.
12. Fire.
13. A mark on the forehead with sandal, &c. n. (-कं)
1. A white lotus.
2. A lotus in general.
3. A white umbrella.
4. A kind of drug. E. पुडि to grind; or according to some, to adorn, Una4di aff. ईक, and the form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीकम् [puṇḍarīkam], 1 A lotus-flower, especially a white lotus; Nelumbium Speciosum; हृत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभो$वकाशम् Śivakavacha; U.6.12,29; Māl.9.14.

A white parasol.

A medicine, drug.

कः The white colour.

N. of the elephant presiding over the south-east direction; तेन द्विपानामिव पुण्डरीको राज्ञामजय्यो$जनि पुण्डरीकः R.18.8.

A tiger.

A kind of serpent.

A species of rice.

A kind of leprosy.

A fever in an elephant.

A kind of mango tree.

A pitcher, water-pot.

Fire.

A (sectarial) mark on the fore-head.

A kind of sacrifice; पुण्डरीकसहस्रेण वाजपेयशतैस्तथा Mb.7.63.2.

N. of an ancient and renowned devotee of the god Viṭhobā. -Comp. -अक्षः an epithet of Viṣṇu; यं पुण्डरीकाक्षमिव श्रिता श्रीः R.18.8.-प्लवः a kind of bird. -मुखी a kind of leech.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक n. ( पुण्[?] ; See. Un2. iv , 20 Sch. )a lotus-flower ( esp. a white lotus ; ifc. expressive of beauty See. g. व्याघ्रा-दि) RV. etc. (it is sacred to शिखिन्, one of the बुद्धs MWB. 515 )

पुण्डरीक n. a white umbrella L.

पुण्डरीक n. a kind of drug L.

पुण्डरीक n. ( m. or n. ?) a mark on the forehead S3atr.

पुण्डरीक n. N. of a तीर्थMBh.

पुण्डरीक m. a kind of sacrifice MBh.

पुण्डरीक m. a species of rice Sus3r.

पुण्डरीक m. a kind of fragrant mango L.

पुण्डरीक m. Artemisia Indica L.

पुण्डरीक m. a variety of the sugar-cane L.

पुण्डरीक m. a tiger L.

पुण्डरीक m. a kind of bird L.

पुण्डरीक m. a kind of serpent L.

पुण्डरीक m. a kind of leprosy L.

पुण्डरीक m. fever in an elephant L.

पुण्डरीक m. white (the colour) L.

पुण्डरीक m. N. of a नागMBh.

पुण्डरीक m. of the elephant of the south-east quarter Ragh.

पुण्डरीक m. of an ancient king MBh.

पुण्डरीक m. of a son of नभor नभस्Hariv.

पुण्डरीक m. of a Brahman renowned for filial piety , and afterwards worshipped as the god विठोबाRTL. 263

पुण्डरीक m. (with जैनs) of a गण-धरS3atr.

पुण्डरीक m. of a hermit (son of श्वेतकेतुand लक्ष्मी) Ka1d.

पुण्डरीक m. of a poet Cat.

पुण्डरीक m. of a mountain S3atr.

पुण्डरीक m. of a daughter of वसिष्ठ(wife of प्रा-णor पाण्डु) VP.

पुण्डरीक m. of a river in क्रौञ्च-द्वीपib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Nabha and father of क्षे- madhanvan. भा. IX. १२. 1; Br. III. ६३. २०२; वा. ८८. २०२; Vi. IV. 4, १०६. M. १२. ५३.
(II)--a Mt. in क्रौञ्चद्वीप. Br. II. १९. ६८; M. १२२. ८२; वा. ४९. ६३.
(III)--an elephant born of Rathanthara. Br. III. 7. ३३५; वा. ६९. २१९.
(IV)--a sacred तीर्थ fit for श्राद्ध. Br. III. १३. ५६; वा. ७७. ५५.
(V)--the name of a याज्ञ or sacrifice. M. ५३. २७; वा. ७१. ७७.
(VI)--a नाग. वा. ६९. ७२.
(VII)--(also पुण्डरिकाक्ष) विष्णु. वा. १०६. ५५; १०८. ८९; १०९. २४ and ३४. [page२-339+ २९]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇḍarīka : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*8th word in left half of page p40_mci (+offset) in original book.

Puṇḍarīka : nt.: Name of a tīrtha.

By bathing at this tīrtha on the tenth day of the bright fortnight of a month (śuklapakṣe daśamyāṁ tu) one gets the fruit of a Puṇḍarīka sacrifice 3. 81. 69.


_______________________________
*4th word in left half of page p383_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇḍarīka : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*8th word in left half of page p40_mci (+offset) in original book.

Puṇḍarīka : nt.: Name of a tīrtha.

By bathing at this tīrtha on the tenth day of the bright fortnight of a month (śuklapakṣe daśamyāṁ tu) one gets the fruit of a Puṇḍarīka sacrifice 3. 81. 69.


_______________________________
*4th word in left half of page p383_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇḍarīka denotes the blossom of the lotus in the Rigveda[१] and later.[२] The Pañcaviṃśa Brāhmaṇa[३] states that the lotus flower is born of the light of the Nakṣatras, and the Atharvaveda[४] compares the human heart to the lotus.[५]

  1. x. 142, 8.
  2. Taittirīya Brāhmaṇa, i. 8, 2, 1;
    Śatapatha Brāhmaṇa, v. 5, 5, 6;
    Bṛhadāraṇyaka Upaniṣad, ii. 3, 10;
    vi. 3, 14;
    Chāndogya Upaṇiṣad, i. 6, 7;
    Aitareya Āraṇyaka, iii. 2, 4.
  3. xviii. 9, 6.
  4. x. 8, 43;
    Chāndogya Upaniṣad, viii. 1, 1.
  5. In the Taittirīya Saṃhitā, i. 8, 18, 1;
    Taittirīya Brāhmaṇa, i. 8, 2, 1, puṇḍari-srajā denotes a ‘wreath of lotus leaves.’

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=पुण्डरीक&oldid=500978" इत्यस्माद् प्रतिप्राप्तम्