यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषतः, पुं, (पर्षतीति । पृषि सेके + “पृषिरञ्जिभ्यां कित् ।” उणा० ३ । १११ । इति अतच् । स च कित् ।) विन्दुः । इत्यमरः । १ । १० । ६ ॥ (यथा, रघौ । ३ । ३ । “करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥”) श्वेतविन्दुयुक्तमृगः । इति मेदिनी । ते, १३५ ॥ तत्पर्य्यायः । रङ्कुः २ शवलपृष्ठकः ३ । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “हरिणर्ष्यकुरङ्गकरालकृतमाल- शरभश्वदंष्ट्रा पृषतचारुस्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः । कषाया मधुरा लघवो वात- पित्तहरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च ॥” * ॥ द्रुपदराजस्य पिता । यथा, महाभारते । १ । १३१ । १७ । “भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत् सुतः ॥” मण्डलिसर्पान्तर्गतसर्पविशेषः । यथा, -- “आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलश्चित्र- मण्डलः पृषतो रोध्रपुष्प इत्यादिषु ॥” इति सुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत पुं।

जलकणः

समानार्थक:अम्बुकण,पृषत्,बिन्दु,पृषत,विप्रुष्

1।10।6।2।3

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

 : वातप्रक्षिप्तजलकणः

पदार्थ-विभागः : , द्रव्यम्, जलम्

पृषत पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।2

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत¦ पुंस्त्री॰ पृष--अतच् किच्च।

१ शुभ्रविन्दुमति मृगभेदेस्त्रियां जातित्वात् ङीष्।

२ विन्दौ पु॰ अमरः।

३ वायुवाहने मृगे पुंस्त्री निघण्टुः।
“पृषत्यो मरुताम्” इत्यत्र स्त्रीत्वमविवक्षितम्। भरद्वाजसुते

४ नृपभेदे पु॰भा॰ आ॰

१३ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत¦ m. (-तः)
1. A drop of water.
2. The porcine deer. E. पृष् to sprinkle, Una4di aff. अतच्; see the last.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत [pṛṣata], a. [पृष्-अतच् किच्च] Spotted.

तः The spotted antelope; तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम् Rām.2.52.12.

A drop of water; सकृदेव कृतो रावः सरक्तपृषतो घनैः Rām.7.32.22; पृषतैरपां शमयता च रजः Ki.6.27; R.3.3;4.27;6.51.

A spot, mark.

An antelope considered as the vehicle of Vāyu-Comp. -अश्वः air, wind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत mfn. having white spots , speckled , variegated L.

पृषत m. the spotted antelope VS. etc.

पृषत m. a drop of water MBh. Hariv. Ka1v.

पृषत m. a spot , mark Var.

पृषत m. N. of the father of द्रु-पदMBh. Hariv. Pur.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the last son of Somaka अजमीढ and father of Drupada. भा. IX. २२. 2; वा. ९९. १९२; Vi. IV. १९. ७३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PṚṢATA : A king of Pāñcāla. He was the father of Dru- pada and a friend of the sage Bharadvāja. It was from Pṛṣata that Pāñcālī, daughter of Drupada, got the name Pārṣaṭī. (Śloka 41, Chapter 129, Ādi Parva).


_______________________________
*3rd word in left half of page 608 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛṣata is the name of an animal mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१] The dappled antelope or gazelle seems to be meant.[२]

  1. Taittirīya Saṃhitā, v. 5, 17, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 9. 21;
    Vājasaneyi Saṃhitā, xxiv. 27. 40.
  2. Nirukta, ii. 2.

    Cf. Zimmer, Altindisches Leben, 83.
"https://sa.wiktionary.org/w/index.php?title=पृषत&oldid=473984" इत्यस्माद् प्रतिप्राप्तम्