यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरम्, क्ली, (पुरे भवम् । पुर + “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) रोहिषतृणम् । इत्यमरः । २ । ४ । १६६ ॥ रामकर्पूर इति ख्यातम् ॥ (अस्य पर्य्यायो यथा, -- “कत्तृणं रौहिषं देवजग्धं सौगन्धिकन्तथा । भूतीकं व्यासपौरञ्च श्यामकं धूमगन्धिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पुरोद्भूते, त्रि । इति मेदिनी ॥ (यथा, रघुः । ६ । ८५ । “इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥” पुं, पुरुराजपुत्त्रः । यथा, ऋग्वेदे । ८ । ३ । १२ । “शग्धी नो अस्य बद्ध पौरमाविथ धिय इन्द्र सिषासतः ॥” पूरः पूरक एव । स्वार्थे अण् । उदरपूरके, त्रि । यथा, तत्रैव । २ । ११ । ११ । “पृणन्तस्ते कुक्षी वर्द्धयन्त्वित्था सुतः पौर इन्द्र- माव ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर नपुं।

तृणविशेषः

समानार्थक:पौर,सौगन्धिक,ध्याम,देवजग्धक,रौहिष,मालातृणक,भूस्तृण,भूतिक

2।4।166।2।1

अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्. पौरसौगन्धिकध्यामदेवजग्धकरौहिषम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर¦ त्रि॰ पुरे वसति शैषिकोऽण्।

१ पुरवासिनि

२ रोहिषतृणेन॰ (रामकर्पूर) अगरः। पूरः पूरक एव स्वार्थे अण्।

३ उदरपूरके त्रि॰ ऋ॰

२ ।

११ ।

११ भा॰। पुरोभवः पुरस् + अण्[Page4423-b+ 38] टिलोपः।

३ पूर्वदिग्देशकालभवे
“पौरा बुधगुरुर॰विजा नित्यम्” वृ॰ सं॰

१७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर¦ mfn. (-रः-री-रं) City, citizen, relating to or produced in a town or city. n. (-रं) A fragrant grass. E. पुर a city, aff. अण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर [paura], a. (-री f.) [पुरे वसति शैषिको अण्]

Relating to a city or town, produced in a town, civic.

Ved. Filling one's own belly.

रः A townsman, citizen, (opp. जानपद); Ku.6.41; R.2.1,74;12.3;16.9.

A term applied to a prince engaged in war under particular circumstances.

A planet in a state of opposition to other planets. -री The language of the servants in a palace. -रम् A sort of grass (रोहिष).-Comp. -अङ्ना, -योषित् f., -स्त्री a woman living in a town; विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितो$सि Me.27. -कार्यम् public business; अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितम् Ś.6.

जनः, लोकः a citizen.

citizens, burghers. -जानपद a. belonging to town and country. -दाः (pl.) citizens and rustics, townsmen and country people; कथं दुर्जनाः पौरजानपदाः U.1. -वृद्धः an eminent citizen, an elder man. -सख्यम् fellow-citizenship; दशाब्दाख्यं पौरसख्यम् Ms.2.134.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर m. ( पॄ)" filler , increaser " , N. of सोम( Sa1y. = उदर-पूरक)

पौर m. of इन्द्र( Sa1y. = पूरयितृ)

पौर m. of the अश्विन्s etc. RV.

पौर m. of a ऋषि(author of RV. v , 73 ; 74 )

पौर m. ( pl. )of a dynasty VP.

पौर mf( ई)n. (fr. पुर)belonging to a town or city , urban , civic

पौर m. a townsman , citizen ( opp. to जानपद) Gaut. MBh. Ka1v. etc.

पौर m. a prince engaged in war under certain circumstances(= नागर, See. , applied also to planets opposed to each other) Var.

पौर m. ( pl. )N. of a dynasty VP.

पौर n. a species of fragrant grass L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पृथुसेन. M. ४९. ५२. [page२-394+ ३१]
(II)--a भार्गव gotraka1ra. M. १९५. २०.
(III)--a kingdom after पृथुदर्भ, son of शिबि. M. ४८. २०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paura, ‘descendant of Pūru,’ is the name of a man, presumably a Pūru prince helped by Indra, in a hymn of the Rigveda.[१] The Greek the name of Alexander's rival, is probably the representative of this word. Oldenberg[२] sees the same name in another passage also.[३]

  1. viii. 3, 12.
  2. Ṛgveda-Noten, 1, 362;
    as also Grassmann, Wo7rterbuch, s.v.
  3. v. 74, 4.
"https://sa.wiktionary.org/w/index.php?title=पौर&oldid=474003" इत्यस्माद् प्रतिप्राप्तम्