यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्ष m. (for प्लक्ष, to explain an etymology) TS.

प्रक्ष mfn. in वन-प्रक्षv.l. for -क्रक्षSV.

प्रक्ष mfn. in नागराजसम-प्र्w.r. for नागराडिव दुष्-प्रे-क्ष्यःMBh.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prakṣa is the form in the Taittirīya Saṃhitā[१] of the usual name, Plakṣa, of a tree, being merely a phonetic alteration for the sake of the etymology. According to Aufrecht,[२] the same word is found in two passages of the Sāmaveda,[३] the same reading occurring in the Aitareya Āraṇyaka.[४] Oldenberg,[५] however, questions the correctness of the reading Prakṣa, both in the latter passage and in the Sāmaveda.

  1. vi. 3, 10, 2.
  2. Rigveda, 2, xlvi. n.
  3. i. 444;
    ii. 465.
  4. v. 2, 2, with Keith's notes.
  5. Ṛgveda-Noten, 1, 344.

    Cf. Zimmer, Altindisches Leben, 59.
"https://sa.wiktionary.org/w/index.php?title=प्रक्ष&oldid=501176" इत्यस्माद् प्रतिप्राप्तम्