यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्नः, पुं, (प्रच्छनमिति । प्रच्छ + “यजयाच- यतेति ।” ३ । ३ । ९० । इति नङ् । “च्छ्वोः शूडिति ।” ६ । ४ । १९ । इति शः । “प्रश्ने चेति ।” ३ । २ । ११७ । इति ज्ञापकात् न सम्प्रसारणम् ।) जिज्ञासा । तत्पर्य्यायः । अनु- योगः २ पृच्छा ३ । इत्यमरः । १ । ६ । १० ॥ (यथा, मनुः । १ । ११५ । “साक्षिप्रश्नविधानञ्च धर्म्मं स्त्रीपुंसयोरपि ॥” “पृच्छा तन्त्रात्यथाम्नायं विधिना प्रश्न उच्यते ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्न पुं।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

1।6।10।1।1

प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे। मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्.।

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्न¦ पु॰ प्रच्छ--भावे नङ्। जिज्ञासायाम् ज्ञातुमिच्छया

१ क-घनाय प्रेरणे अमरः। अविज्ञातार्थज्ञानार्घम इच्छाप्रयो-ज्यवाक्ये
“अविज्ञातप्रबचनं प्रश्व इत्यभिधीयते”। जि-ज्ञासाशब्देन तत्प्रथोज्यकथानुकूलव्यापारोलक्ष्यते कोभवान् ? किमेतस्य लक्षणम? इत्यादि।

२ उपनिषद्भेदेपु॰ दैवज्ञं प्रति भाविशुभाशुभज्ञानाय दैवज्ञस्य बचनानु-कूल व्यापारे तदुत्तरज्ञापकशास्त्रञ्च प्रश्चमनोस्माटि। [Page4495-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्न¦ m. (-श्नः)
1. A question, a demand, an inquiry, an interrogation.
2. Judicial inquiry.
3. The subject of a controversy, a contro- verted point.
4. Inquiry into the future.
5. Problem for calcula- tion.
6. Section of a book. f. (-श्नी) An aquatic plant, (Pistia- stratiotes.) “पाना” इति भाषा | E. प्रच्छ् to ask, aff. नङ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्नः [praśnḥ], [प्रच्छ्-भावे नङ्]

A question, query; an inquiry, interrogation (अविज्ञातप्रवचनं प्रश्न इत्यभिधीयते); अनामयप्रश्न- पूर्वकम् Ś.5 'with an inquiry about (your) well-being or health.'

A judicial inquiry or investigation.

A point at issue, a subject of controversy, controverted or disputed point; इति प्रश्न उपस्थितः.

A problem for solution or calculation; अहं ते प्रश्नं दास्यामि Mk.

Inquiry into the future.

A short section of a work.

Basket-work.

A task or lesson (in Vedic recitation). -Comp. -उपनिषद् f. N. of an Upaniṣad consisting of six questions and six answers. -कथा a story containing a question. -दूतिः, -ती f. a riddle, an enigma. -पूर्वकेन ind. after examination; Hch. -वादिन् a fortune-teller. -विवाकः an arbitrator, umpire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्न m. basket-work , a plaited basket Kaus3. ( Sch. " a turban ").

प्रश्न m. ( प्रछ्)a question , demand , interrogation , query , inquiry after( comp. ; See. कुशल-प्) S3Br. etc.

प्रश्न m. judicial inquiry or examination(See. सा-क्षि-प्)

प्रश्न m. astrological inquiry into the future(See. दिव्य-, देव-, दैव-प्)

प्रश्न m. a subject of inquiry , point at issue , controversy , problem S3Br. etc. ( प्रश्नम्प्र-ब्रू, " to decide a controverted point " ; नम्इ, with acc. or नम्आगम्, with loc. of pers. , " to lay a question before any one for decision " ; प्रश्नस् तव पितरि, " the point at issue is before thy father ")

प्रश्न m. a task or lesson (in Vedic recitation) RPra1t.

प्रश्न m. a short section or paragraph (in books) Col. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Praśna denotes generally ‘enquiry’ or ‘disputed question,’ the phrase praśnam eti having the sense ‘he asks a person for the decision of a disputed point’ in the Taittirīya Saṃhitā[१] and elsewhere.[२] Thus Praśna comes to have the definite meaning of ‘decision in the Aitareya Brāhmaṇa.[३] In the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda[४] are included the Praśnin, the Abhi-praśnin, and the Praśna-vivāka; it is quite likely that here the three parties to a civil case are meant--the plaintiff, the defendant, and the arbitrator or judge (Madhyamaśī).

  1. ii. 5, 8, 5;
    11, 9.
  2. Taittirīya Brāhmaṇa, ii. 1, 6, 2;
    Aitareya Brāhmaṇa, iii. 28.
  3. v. 14.
  4. Vājasaneyi Saṃhitā, xxx. 10;
    Taittirīya Brāhmaṇa, iii. 4, 6, 1.
"https://sa.wiktionary.org/w/index.php?title=प्रश्न&oldid=502725" इत्यस्माद् प्रतिप्राप्तम्