संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेयम्, क्ली, (प्रकर्षेण लीयन्ते लीना भवन्ति पदार्था अत्रेति प्रलयो हिमालयस्तत आग- तम् । प्रलय + अण् । “केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ । इति यस्येयादेशः ।) हिमम् । इत्यमरः । १ । ३ । १८ ॥ (यथा, देवीभागवते । ४ । ५ । १३ । “नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेयम् [prālēyam], Snow, frost, hoar frost, dew; ईशाचलं प्रालेय- प्लवनेच्छया Gīt.1; प्रालेयशीतमचलेश्वरमीश्वरो$पि (अधिशेते) Śi.4.64; Me.41; Ki.11.4; Ve.2.7; Bhāg.1.65.22.-Comp. -अद्रिः, -भूधरः, -शैलः 'the snowy mountain', the Himālaya; Me.59.

अंशुः, करः, रश्मिः the moon.

camphor. -लेशः a hail-stone.

"https://sa.wiktionary.org/w/index.php?title=प्रालेयम्&oldid=506837" इत्यस्माद् प्रतिप्राप्तम्