यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोष्ठः, पुं, (प्रकृष्ट ओष्ठोऽस्येति । “ओत्वोष्ठयोः समासे वा ।” १ । १ । ६४ । इत्यस्य वार्त्ति- कोक्त्या साधुः ।) प्रोष्ठीमत्स्यः । इत्यमरटीकायां रायमुकुटः ॥ (जनपदविशेषः । यथा, महा- भारते । ६ । ९ । ६१ । “व्यूढकाः कोरकाः प्रोष्ठाः समवेगवशास्तथा ॥” गौः । इति सिद्धान्तकौमुदी । ५ । ४ । १२० ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रो(प्रौ)ष्ठ¦ पु॰ प्रकृष्ट सोष्ठाऽस्य वा वृद्धिः। (पुं टि) मत्स्यभेदेरायमुकुटः। स्त्रियां ङीष्।

२ देशभेदे भा॰ भी॰

९ अ॰।

३ गयि च पुंस्त्री॰ सि॰ सौ॰। प्रोष्ठपदशब्दे दृश्यम्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोष्ठ m. (prob. fr. प्र+ ओष्ठ= अव-स्थ, " standing out below ") a bench , stool TBr.

प्रोष्ठ m. a bull Pa1n2. 5-4 , 120 Sch.

प्रोष्ठ m. N. of a man g. शिवा-दि

प्रोष्ठ m. pl. N. of a people MBh. ( ष्टVP. )

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Proṣṭha  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas of Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56, 5; (kekarakāḥ proṣṭhāḥ) 6. 10. 60.


_______________________________
*4th word in left half of page p794_mci (+offset) in original book.

Mahabharata Cultural Index

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Proṣṭha  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas of Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56, 5; (kekarakāḥ proṣṭhāḥ) 6. 10. 60.


_______________________________
*4th word in left half of page p794_mci (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Proṣṭha, denoting perhaps a ‘bench,’ is found in the Rigveda[] in the adjective proṣṭhaśaya, ‘lying on a bench,’ used of women, and uncompounded in the Taittīriya Brāhmaṇa.[] In the first passage it is distinguished from Talpa and Vahya, but what the exact difference was there is not sufficient evidence to show.

  1. vii. 55, 8.
  2. ii. 7, 17, 1. Cf. Zimmer, Altindisches Leben, 154.
"https://sa.wiktionary.org/w/index.php?title=प्रोष्ठ&oldid=474029" इत्यस्माद् प्रतिप्राप्तम्