यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदर नपुं।

बदरीफलम्

समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा

2।4।37।1।2

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः। विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)दर¦ पु॰ बदति स्थिरीभवति छिन्नस्यापि पुनः प्ररोहेणबद + स्थैर्य्ये अरच्।

१ कोलिवृक्षे

२ देवसर्षपवृक्षे राजनि॰। तस्य फलम् अण् तस्य लुक्।

३ कोलिफले राजनि॰। कर्क-न्धूशब्दे दृश्यम्।

४ कार्पासफले

५ कोलिफले न॰

६ कीलिभेदे(सेओयाकुल) कार्षासास्थ्नि पु॰ मेदि॰। अन्त्यस्थादित्वम-स्यान्थैरुक्तम्।

८ बराहक्रान्तायां

१ कार्षाषवृक्षे स्त्री अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदर¦ mf. (-रः-री)
1. The jujube, (Zizyphus jujuba or scandens.) m. (-रः) The seed of the cotton pod. f. (-रा-री) Cotton. f. (-रा)
1. A plant, (Mimosa octandra.)
2. A medicinal drug, commonly Vara4hakra4nti. n. (-रं)
1. The fruit of the jujube.
2. The berry or pod of the cot- ton. E. बद् to be firm, Una4di aff. अरच्; or if derived from वद् to give information; it is read by some authorities वदर |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरः [badarḥ], [बद् स्थैर्ये अरच्]

The jujube tree.

The kernel of the fruit of the cotton-plant. -रा The cotton shrub.

रम् The fruit of jujube; करबदरसदृशमखिलं भुवनतलं यत् प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी Vās.1; बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतां क्रमेण Bv.2.8.

The pod of the cotton shrub.

The berry used as a weight. -Comp. -कुणः the time when the fruit of the jujube becomes ripe. -पाचनम् N. of a sacred bathing-place.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदर m. the jujube tree , Zizyphus Jujuba L.

बदर m. another tree(= देव-सर्षप) L.

बदर m. the kernel of the fruit of the cotton plant L.

बदर m. dried ginger L.

बदर m. N. of a man g. नडा-दि

बदर n. the edible fruit of the jujube (also used as a weight) VS. etc.

बदर n. the berry or fruit of the cotton shrub L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Badara denoting, like Karkandhu and Kuvala, a kind of jujube, is mentioned in the Yajurveda Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Kāṭhaka Saṃhitā, xii. 10;
    Maitrāyaṇī Saṃhitā, iii. 11, 2;
    Vājasaneyi Saṃhitā, xix. 22, 90;
    xxi. 30.
  2. Taittirīya Brāhmaṇa, i. 8, 5, 1;
    Satapatha Brāhmaṇa, v. 5, 4, 10;
    xii. 7, 1, 3;
    2, 9;
    9, 1, 8, etc.;
    Jaiminīya Brāhmaṇa, ii. 156, 5.
"https://sa.wiktionary.org/w/index.php?title=बदर&oldid=474050" इत्यस्माद् प्रतिप्राप्तम्